________________
१२ : अनल-अपसारित
स
।
अनल-अयोग्य । अनल: अयोग्यश्च एकार्थाः ।
(निचूभा ३ पृ २२६) अनायतन- अस्थान (अनाचार)। अनायतनं असम्भव: अनाचारः अस्थानमित्यनान्तरम् ।।
(सूचू १ पृ २२०) अनित्य-अनित्य । अनित्यं अध्रुवं चलं।
(उचू पृ १८८) अनुकाश-विशेष विकास। अनुकाशो विकाशः प्रसरः ।
(ज्ञाटी प २४) अनुगत अनुमत ।
अनुगता अनुमता अनुबद्धा इत्येकोऽर्थः । (उचू पृ ११०) अनुलोम-अनुकूल । अनुलोमं अनुकूलं अनुगुणम् ।
(जीवटी प ३) अन्विष्ट–खोजा गया। अन्विष्टं याचितं गवेसियं ।
(निचूभा २ पृ ६६) अपगत-दूर होना। अपगते अपेते वेदिते।
(पंचा प ११) अपमट्ट-अप्रमार्जित ।
अपमठे अपलिखिते अपसारिते अपणा मिते अपवट्टिते अपलोलिते
अपवत्ते अपणते अपविठे अपछुद्धे आपडिते। (अंवि पृ १७१) अपमाण-अपमान ।
अपमाणमसक्कारं णिराकारं पराजयं । (अंवि पृ ८६) अपसारित-दूर किया हुआ।
अपसारिते अपणासिते अपकड्ढिते अपणते अपछुद्धे अपहिते अप्फिडिते।
(अंवि पृ १६६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org