________________
अधन्न- -अधन्य ।
अन्ने अपुन्ने अकत्थे अकलक्खणे । अधम्मत्थिकाय-अधर्मास्तिकाय |
इ वा अधरा - अधम ।
अधम्मे इवा, अधम्मत्थिकाए इ वा पाणाइवाए इवा, मुसावाए इवा, आदिण्णादाण इवा, मेहुणे इ वा परिग्गहे इ वा, कोहे इ वा, माणे इ वा, माये इ वा, लोहे इवा, रागे इवा, दोसे इ वा, कलहे इवा, अब्भक्खाणे इ वा पिसुणे इ वा परपरिवाए इबा, रइ अरई इवा, मायामोसे इवा, मिच्छादंसणसल्ले इ वा, रियाअस्समिती इवा, भासा समिती इवा, एसणाअस्समिती इ वा, आयाणभंडमत्तनिक्खेवणा अस्समिती इ वा उच्चार पासवणखेल सिंघाणजल्ल परिद्वावणियाअस्समिती इवा, मणअगुत्ती इ वा वइअगुत्ती इवा, काय अगुत्ती • सव्वे ते अधम्मत्थिकायस्स अभिवयणा । ' (भ २०/१५)
अधरा अधमा जघन्या ।
अधिकरण - कलह ।
अहिकरणमहोकरणं
अहरगतीगाहणं अद्धितिकरणं च तहा, अहीरकरणं च
अधिकरणं कलहः प्राभृतमित्ये कोऽर्थः ।
अधितिकरण - अधैर्य ।
अधन्न - अनर्थ : ११
१. देखें- परि० २
Jain Education International
अहोत रणं ।
अहीकरणं ॥
अधितिकरणं अधिकरणं अल्पसत्वम् । अनगार - साधु
अनगारो मुनिमौंनी साधुः प्रव्रजितो व्रती । श्रमणः क्षपणश्चैव यतिश्चैकार्थवाचकाः || अनर्थ - निष्कारण ।
अनर्थ: अप्रयोजनमनुपयोगो निष्कारणेति पर्यायाः ।
( राज ७३८ )
( निचुभा ३ पृ ३८ )
( निभागा २७७२ )
( ब्रुकटी पृ ७५१ )
( निचुभा २ पृ २७६ )
For Private & Personal Use Only
( उशाटी प १६ )
( आवहाटी २ पृ२२८ )
www.jainelibrary.org