________________
१० +3
अत्थयति--अधण्ण
अत्थयति - याचना करता है ।
अत्थयति त्ति वा पत्थयति त्ति वा एगट्टा | ( दशजिचू पृ ३३४ - ३५ ) अत्थयति त्ति वा मग्गइत्ति वा एगट्ठा ।"
( दश जिचू पृ७४ )
अत्थाम
- शक्तिरहित ।
――
अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे । अस्थि - अर्थी - चाहनेवाला ।
अत्थी गवेसी लुद्धगा कंखिया पिवासिया । अर्थाध्यवसाय - अवाय ( मतिज्ञान का एक भेद) । अर्थाध्यवसायोऽपायः निर्णयो निश्चयोऽवगमः इत्यनर्थान्तरम् ।
अदिण्णादाण - चोरी
-
अदीण अदीन |
अद्धा काल, समय ।
तस्स य णामाणि गोण्णाणि होंति तीसं, तंजहा - चोरिक्कं, परहडं, अदत्तं, कूरिकर्ड, परलाभो, असंजमो, परधणम्मि गेही, लोलिक्का, तक्करत्तणं, अवहारो, हत्थलहुत्तणं, पावकम्मकरणं, तेणिक्का, हरणविप्पणासो, आदियणा, लुंपणा धणाणं, अप्पच्चओ, ओवीलो, अक्खेवो, खेवो, विक्खेवो, कूडया. कुलमसी, कंखा, लालप्पण, पत्थणा, आससणाय वसणं, इच्छा मुच्छा, तण्हा गेही, निर्याडिकम्मं, अपरच्छत्ति । ( प्र० ३ / २)
अद्धा काल इत्यनर्थान्तरम् ।
अदी अविमणे अकलुसे अणाइले अविसादी अपरितंतजोगी ।
अधण - निर्धन |
अधणेसु दुग्गतेसु य परिहार्यतेसु ।
अधण्ण- अधन्य ।
अण्णो भगोत्तिय असिद्धत्थो ।
१. देखें- परि० ३
Jain Education International
(भ ७ / २०३ )
२. देखें - परि० २
( राज ७३८ )
For Private & Personal Use Only
( नंदीटी पृ ४६ )
( अंत ६ / ५७ )
( व्यभा २ टी प ११ )
(अंवि पृ २५० )
(अंवि पृ ८१ )
www.jainelibrary.org