________________
अतिदूर-अत्थ : ६ अतिदूर-अतिदूर। __ अतिदूरं अति दिग्घं अतिम्महंतेसु ।
(अंवि पृ २३६) अतियार-अतिचार । __अतियार त्ति वा अविसोहीओ त्ति वा एगट्ठा। (आवचू १ पृ १०२) अतिवत्त-अतिवर्तन ।
अतिवत्तमतिक्कतं गतं त्ति य विणिग्गतं । विणियत्तं पुराणं ति जुण्णं ओपुप्फ णिप्फलं ॥ सुक्खं मलितं विसिणं ति, उवउत्तं झीणमेव य । खइयं पितं ति वा भुत्तं णिट्ठितं ति कतं ति वा ॥ सम्मतिं अतीतं ति समतिच्छियमतिच्छियं ।
ओहिज्जतं ओहसितं पहीणं ति पहिज्जते ॥' (अंवि पृ ८१) अतुरिय–अत्वरित । अतुरियमचवलमसंभंतं ।
(ज्ञा० १/१/१९) अत्त-प्रिय । अत्ता इट्ठा कंता पिया मणुण्णा ।
(उचू पृ २१२) अत्तय-पुत्र अत्तए त्ति आत्मजः सुतः ।
(विपाटी प ३५) अत्तए त्ति आत्मजः अङ्गजः ।
(ज्ञाटी प १२) अत्तव-आत्मवान् ।
अत्तवं ति वा विन्नवं ति वा एगट्ठा। (दशजिचू पृ २८६) अत्ताण-अत्राण ।
अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहूणा। (प्र १/२६) अत्थ-अर्थ (कारण)। अत्थो त्ति वा हेउ त्ति वा कारणं त्ति वा एगट्ठ।
(निचूभा ४ पृ ३८८) १. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org