________________
अपातय- अब्भहियतर : १३
अपातय-अनावृष्टि ।
अपातयमणावुट्ठि सस्सवापत्तिमेव य । (अंवि पृ १०) अपात्र-अयोग्य । अपात्रं अयोग्यं अभाजनम् ।
(निचूभा ४ पृ २५५) अपूर्व--जो पहले नहीं था।
अपूर्वः अदृष्ट: अश्रुतः अविदितः अविचालितः। (आवचू १ पृ ५४४) अप्पकम्मतर-अल्पकर्म ।
अप्पकम्मतराए अप्पकिरियतराए अप्पासवतराए। (भ ५/१३३) अप्पडिबद्ध-अप्रतिबद्ध ।
अप्पडिबद्धा सुइभूया लहुभूया अप्पग्गंथा। (सू २/२/६५) अप्पियववहार-अष्टांग निमित्त (उत्पाद) का भेद । . अप्पियववहारियं ति वा विसेसादिळं ति वा एगट्ठा ।
(आवचू १ पृ ३७६) अबंभ-अब्रह्मचर्य ।
अबंभं, मेहुणं, चरंतं, संसग्गि, सेवणाधिकारो, संकप्पो, बाहणा पदाणं, दप्पो, मोहो, मणसंखोभो, अणिग्गहो, वुग्गहो, विघाओ, विभंगो, विब्भमो, अधम्मो, असीलया, गामधम्मतत्ती, रती, रागो, कामभोगमोरो, वेरं, रहस्सं, गुज्झ, बहुमाणो, बंभचेर-विग्घो, वावत्ति, विराहणा, पसंगो, कामगुणो त्ति ।'
(प्र ४/२) अबालसील-प्रौढ शील वाला।
अबालसीलो अचंचलसीलो मज्झत्थसीलो। (दश्रुचू प २१) अब्भहियतर-अत्यधिक, पूर्ण ।
अब्भहियतरं विउलतरं विसुद्धतरं वितिमिरतरं ।। (भ ८/१८७) १. देखें-परि०२ २. देखें- परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org