________________
११२ : भद्दग-भाग
भद्दग-कल्याण ।। भद्दगं ति वा कल्लाणं ति वा सोभणं ति वा एगट्ठा ।
(दशजिचू पृ २०१) भमर-भंवरा। भमरा मधुकर तोड्डा पतंग ।
(अंवि पृ २३७) भय-भय । भयं दुक्खं असातं मरणं असंति अणत्थाणमिति एगट्ठा ।'
(आचू पृ २६) भव-जन्म । भवो गति जन्मेति पर्यायाः ।
(नंदीटी पृ ३७) भवण-घर। भवण-घर-सरण-लेण ।
(प्र १/१४) भवति-होता है। भवति हवइ त्ति वा एगट्ठा ।'
(दशजिचू पृ ३२६) भवन होना। भवनं भूति भावः ।
(अनुद्वाचू पृ २६) भवनं भाव: पर्यायः ।
(निपीचू पृ ३३) भवनं वर्तनं करणं ।
(उचू पृ२४६) भविय-भविष्य में होने वाला।
भविय त्ति भव्यो भावीत्यनर्थान्तरम् । (व्यभा २ टी प ४). भव्य-योग्य ।
भव्यो योग्यो दलं पात्रमिति पर्यायाः । (अनुद्वाहाटी पृ १५) भाग-विभाग। भागा अविभागा पलिच्छेदा इति चानन्तिरम् ।।
(नकन ५ टी पृ ११७) १. देखें-परि०२
३. देखें-परि० ३ २. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org