________________
भाव-भूमि : ११३ भाव-अभिप्राय । भावः अभिप्रायः प्रार्थना ।
(दशहाटी प ६७) भाव-भाव।
भावः अधिगम उपयोग इत्यनर्थान्तरम् । (निचूभा पृ २७६) भासा-व्याख्या, कथन । भासा विभासा अर्थव्याख्या।
(निपीचू पृ ३१) भिक्खु-भिक्षु ।
तिण्णे ताती दविए वती य खते य दंत विरते य । मुणि तावत पण्णवगुज्जु भिक्खु बुद्धे जति विदू य ॥ पव्वयिये अणगारे पासंडी चरय बंभणे चेव । परिव्वाए समणे निग्गंथे संजते मुत्ते ॥ साह लहे य तधा तीरट्ठी होति चेव' णातव्वे । णामाणि एवमादीणि होति तवसंजमरताणं ॥
(दशनिगा २४४-४६) भिक्खु त्ति वा जति ति वा ख मग त्ति वा तविस्स त्ति वा भवंते ति वा एगट्ठा ।'
(निचूभा ४ पृ २७४): भिण्ण-भिन्न, व्यक्त ।
भिण्णं ति वा उज्झियं ति वा एगट्ठा। (निचूभा ४ पृ २३६) भीम-भयानक । भीमा भयानका भयभैरवाः ।
(उचू पृ २३७) भीय-भयभीत। भीया तत्था तसिया उब्विग्गा ।'
(विपा १/१/६५) भूमि-अवस्था विशेष । भूमिरिति स्थानमिति अवस्थारूपकाल इति त्रयोऽपि शब्दा एकार्थाः ।।
- (व्यभा १० टी प १००) १. देखें-परि० २
३. देखें-परि० २ .
२. देखें-परि० २ . . . . .
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org