________________
बेंति-भणिय : १११ बैंति-बोलते हैं। बेंति ब्रुवंति कथयन्ति ।'
(निपीचू पृ १८) बोंदि-शरीर।
बोंदिः तनुः शरीरमिति पर्यायाः । (अनुद्वाहाटी पृ ६३) भंग-प्रकार। भंग प्रकारो भेदः।
(अनुद्वामटी प ११०) "भंत-सम्मानवाची संबोधन ।
भंतेत्ति भदंत भयान्त भवान्त ।' (आवचू १ पृ ५६३) भक्ति-भक्ति । भक्तिः सेवा बहुमानो वा ।
(भटी प १६६) भग्ग–अनाथ ।
भग्गो त्ति दुग्गतो किस्सते अणत्तो अगाधो ति। (अंवि पृ २५०) भग्ग-भग्न ।
भग्गे भिण्णे विणठे विपाडिते विक्खिन्ने विच्छुद्धे विच्छित्ते णिलुंचिते विणासिते विसंधिते रूपाकडे झमिते विज्झविते धते। (अंवि पृ १६८) भग्गे छिण्णे भिण्णे विणासिते विपाडिते विक्खिन्ने विच्छुढे विच्छिन्ने विणठे वंते सिंवितालिते ख्यकडे पूसिते विज्झविते।'
(अंवि पृ १७१) भजना-विधि । भजना सेवना परिभोगः ।
(निचूभा २ पृ ४७) भजना सेंवना विधिः।
(विभाकोटी पृ ७७६) भणिय-कथित।
भणियं ति वा वुत्तं ति वा एगट्ठा । (दशजिचू पृ २७४) १. देखें-परि०३ २. देखें-परि० २ ३. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org