________________
नि
८८ : निग्गमण-नियोग निग्गमण-निर्गमन। निग्गमणमवक्कमणं निस्सरणपलायणं च एगट्ठा।
(व्यभा ३ टी प १२४) निज्जामय-नाविक।
निज्जामए कुच्छिधारा कण्णधारा गम्भेल्लगा। (ज्ञा १७/१०) निट्ठिय-उपरत । निट्ठिए उवरए उवसंते विज्झाए ।
(ज्ञा १/१/१८३) निद्वियट्ठ-सिद्ध, निर्मल। निट्ठियट्ठा निरेयणा नीरया णिम्मला वितिमिरा विसुद्धा ।
(औप १८४) निठुर-निष्ठुर । निठुर खर फरुस ।
(ज्ञा १/८/७२) निधान-न्यास । निधानं निधिनिक्षेपो न्यासो विरचना प्रस्तारः स्थापनेति पर्यायाः।
(अनुद्वामटी प ४७) निमित्त-हेतु। निमित्तं हेतुरूपदेशः प्रमाणं कारणमित्यनान्तरम् ।
(सूचू २ पृ ३१४) नियाग-मोक्ष । __ नियागो मोक्षः सद्धर्मों वा।
(सूटी १ प ३६) नियाण-निदान, कारण ।
नियाणं हेतुः कारणमित्यनर्थान्तरम् । (सूचू २ पृ ३८०) नियोग-ग्राम । नियोग इति ग्राम इति चैकोऽर्थः ।
(बृकटी पू ३४५) १. देखें-परि० २
३. देखें-परि० २ २. देखें-परि०२
४. देखें-परि०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org