________________
नस्समाण-निक्षेप : ८७
नस्समाण-नष्ट होता हुआ।
नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे।
(उपा ७/४६) नागदन्तक-खूटी। नागदन्तको नकुंटिको अंकुटिको ।
(जंबूटी प ५०) नाण-ज्ञान ।
नाणं ति वा उवयोगे ति वा एगट्ठा । (दशजिचू प १२०) नापित-नाई।
नापिता नखशोधका वारिका । - (व्यभा १० टी १५) नाय-ज्ञात। नायं दिळं बुद्धं अभिसमण्णागयं ।
(ज्ञा १७/३३) नायं आगमियं ति वा एगळं।
(व्यभा १०/२०८) नायय-सखा। नायए इ वा, घाडियए इ वा, सहाए इ वा, सुहि त्ति वा ।
__(ज्ञा १/२/७५) निअच्छंति-प्राप्त करते हैं। निअच्छंति निग्गच्छंति वा पावंति वा एगट्ठा।'
(दशजिचू पृ ३१४) निकाच-निमंत्रण। निकाचो निकाचनं च्छंदनं निमंत्रणमित्येकार्थाः ।
(व्यभा ५ टी प १२) निक्षेप-न्यास।
निक्षेपः मोचनं रचनं न्यास इति । (विभाकोटी पृ २८८) निक्षेपो न्यासः समर्पणम् ।
(विपाटी प ५२) १. देखें-परि० २ २. देखें-परि०२ ३. देखें-परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org