________________
८६ : धुवक-नववधू
धमिका
धुवक-ध्रुव ।
धुवको अचलितो व ति, तधा थावरको त्ति वा । सिवणामो गुत्तणामो, भवो त्ति अभवो त्ति वा ॥ थितो त्ति सुत्थितो व त्ति, तधा ठाणहितो त्ति वा । अकंपो णिप्पकंपो ति, णिव्वरो सुहते ति वा ॥
(अंवि पृ ७६) धूत-संयम। धूतं संयमं मोक्षं वा।
(सूटी १ प १६४) घूमिका-धूसर । धूमिका धूम्रवर्णा धूसरा।
(भटी प १९६) धूर्त-धूर्त । घूर्ता नैकृतिकाः स्तब्धा लुब्धाः कार्पटिकाः शठाः ।।
(उशाटी प २८१) ध्रुव-ध्रुव ।
ध्रुवं नियतं नैत्यिकमिति त्रयोऽप्येकार्थाः। (व्यमा ४/३ टी प ६८) नन्दन-समृद्ध। नन्दनं समृद्धीभवनं वाञ्छितस्याधिगतिरित्यनर्थान्तरम् ।
(बृकटी पृ ५) नन्दि-शास्त्र । नन्दी शास्त्रं एकार्थम् ।
(बृकटी पृ ११) नयन-उत्तेजित करना।
नयनं जलनं जालनं ओसक्कं त्ति एगळं । (निपीचू पृ ८३) नववधू-नववधू । __नववधूः अप्रसूताभिणी वा।
__ (सूचू १ पृ ८४) १. देखें-परि० २
४. देखें-परि०२ २. देखें-परि० २
५. देखें-परि० २ ३. देखें-परि. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org