________________
निर्मम-निसर्ग : ८६ निर्मम-निर्मोही।
निर्ममो निरहंकारो वीतरागो निराश्रवः । (उचू पृ २८०) निव्वट्टन-निवर्तन।
निव्वट्टनं ति वा छिण्णणं ति वा एगट्ठा । (आचू पृ १२८) निव्वाण-निर्वाण । निव्वाणे कसिणे पडिपुण्णे अव्वाहए निरावरणे अणंते अणुत्तरे।'
(आचूला १५/३८) निव्वुड-निर्वृत। निव्वुडे वितिमिरे विसुद्धे । ।
(भटी प २१७) निश्चय-निश्चय ।
निश्चयो निर्णयोऽवगम इत्यनर्थान्तरम् । (नंदीटी पृ ५१) निषन्न-बैठा हुआ। निषन्ना अनुपविष्टा स्थिता ।
(व्यभा ७ टी प ४५) निष्कंटक-आवरणरहित ।
निष्कंटका निष्कवचा निरावरणा निरुपघातेति । (राजटी पृ १७८) निष्ठित–पूरा करना। निष्ठितं कृतमित्येकोऽर्थः ।
(बृकटी पृ १०१६) निष्पंक-निर्मल। निष्पंका कलंकरहिता कर्दमरहिता।
(जबूटी प २१) निसृजति–छोड़ता है। निसृजति उत्सृजति मुञ्चति इति पर्यायाः ।'
(विभामहेटी १ पृ १७७) निसर्ग-स्वभाव ।
निसर्गः स्वभावः परिणाम इत्यनान्तरम् । (आवचू १ पृ. ४३६) १. देखें-परि० २ २. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org