________________
तीर्थंकर
१४. तीर्थंकर : एक परिचय
उसभमजयं च वंदे, संभवमभिनंदणं च सुमई च । उपह सुपासं, जिणं च चंदप्पहं वंदे ॥ सुविहिं च पुप्फदंतं, सीअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं, धम्मं संति च वंदामि ।। कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेम, पासं तह वद्धमाणं च ॥ ( आव २२-४)
जन्म स्थान
इक्खागभूमि उज्झा सावत्थि विणिअ कोसलपुरं च । कोसंबी वाणारसी चंदाणण तह य काकंदी || भद्दिलपुर सीहपुरं चंपा कंपिल्ल उज्झ रयणपुरं । तिण्णेव गयपुरंमी मिहिला तह चेव रायगिहं ॥ मिहिला सोरिअनयरं वाणारसि तह य होइ कुंडपुरं । उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ ( आवनि ३८२-३८४)
पिता
नाभी असत्तू आ, जियारी संवरे इअ । मेहे धरे पट्टे अ, महसेणे अ खत्तिए । सुगीवे दढरहे विहू वसुपुज्जे अ खत्तिए । कम्मा सहसेणे अ भाणू विससेणे इअ ।। सूरे सुदंसणे कुंभे सुमित्तु विजए समुद्द्विजए अ । राया अ अस्ससेणे सिद्धत्थेऽवि य खत्तिए । ( आवनि ३८७ - ३८९)
माता
मरुदेवि विजय सेणा सिद्धत्था मंगला सुसीमा य । पुहवी लक्खण रामा नंदा विण्हू जया सामा ॥ सुजसा सुव्वया सिरी देवी पभावई । पउमावई अ वप्पा अ, सिव वम्मा तिसला इअ ॥ ( आवनि ३८५,३८६ )
अइरा
वर्ण और अवगाहना
पउमाभवासुपूज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा ।। वरकणगतविअगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वण्णविभागो चउवीसाए जिणवराणं ॥ पंचेव अद्धपंचम चत्तार तह तिगं चेव । अड्ढाइज्जा दुणि अ दिवड्ढमेगं धणुसयं च ॥
Jain Education International
३०६
तीर्थंकर : एक परिचय
उई असीइ सत्तरि सट्ठी पण्णास होइ नायव्वा । पणयाल चत्त पणयीस तीसा पणवीस वीसा य ॥ परस दस घणू ण य नव पासो सत्तरयणिओ वीरो । ( आवनि ३७६- ३८० )
कुमारकाल, राज्यकाल
उसभस्स कुमारत्तं पुब्वाणं वीसई सयसहस्सा । तेवट्ठी रज्जंमी अणुपालेऊण णिक्खतो ॥ अजिअस कुमारतं अट्ठारस पुव्वसयसहस्साइं । तेवणं रज्जंमी पुव्वंगं चैव बोद्धव्वं ॥ पण्णरस सयसहस्सा कुमारवासो अ संभवजिणस्स । चोआलीसं रज्जे चउरंगं चेव बोद्धव्वं ॥ अद्धत्तेरस लक्खा पुव्वाणऽभिणंदणे कुमारतं । छत्तीसा अद्धं चिय अट्ठंगा चेव रज्जमि ॥ सुमइस्स कुमारतं हवंति दस पुव्वसयसहस्साइं । अउणातीसं रज्जे बारस अंगा य बोद्धव्वा ॥ पउमस्स कुमारतं पुव्वाणद्धमा सयसहस्सा । अद्धं च एगवीसा सोलस अंगा य रज्जंमि || पुव्वसय सहस्साई पंच सुपासे कुमारवासो उ । चउदस पुण रज्जंमी वीसं अंगा य बोद्धव्वा ॥ अड्ढाइज्जा लक्खा कुमारवासो ससिप्प होइ । अद्धं छ च्चिय रज्जे चउवीसंगा य बोद्धव्वा ॥ पण पुव्वसहस्सा कुमारवासी उ पुप्फदंतस्स । तावइअं रज्जंमी अट्ठावीसं च पुब्वंगा || पणवीससहस्साइं पुव्वाणं सीअले कुमारतं । तावइअं परिआओ पण्णासं चेव रज्जमि ॥ वासाण कुमारतं इगवीसं लक्ख हुति सिज्जं से । तावइअं परिआओ बायालीसं च रज्जंमि ।। गिहवासे अट्ठारस वासाणं सयसहस्स निअमेणं । चपण ससहस्सा परिआओ होइ वसुपुज्जे ॥ पण्णरस सयसहस्सा कुमारवासो अ तीसई रज्जे । पण्णरस सयसहस्सा परिआओ होइ विमलस्स ॥ अद्धट्ठमलक्खाई वासाणमणंतई कुमारते । तावइअं परिआओ रज्जंमी हुंति पण्णरस ॥ धम्मस्स कुमारतं वासाणड्ढाइआई तावइअं परिआओ रज्जे पुण हुंति पंचेव ॥ संतिस्स कुमारतं मंडलियचक्किपरिआअ चउसुंपि । पत्तेअं पत्तेअं वाससहस्साइं पणवीसं ॥ एमेव य कुंथूसवि चउसुवि ठाणेसु हुति पत्ते । तेवीस सहस्सा इं रसाद्धट्टया य ।।
लक्खाई ।
For Private & Personal Use Only
www.jainelibrary.org