________________
तीर्थंकर : एक परिचय
एमेव अरजिणिदस्स चउसुवि ठाणेसु हुति पत्तेअं । इगवीस सहस्साइं वासाणं हुंति णायव्वा ॥ मल्लिसवि वासस्यं गिहवासे सेसअं तु परिआओ । पण सहस्साइं नव चेव सयाइ पुण्णाई ॥ अट्टमा सहस्सा कुमारवासो उ सुव्वयजिणस्स । तावइअं परिआओ पण्णरससहस्स रज्जमि ॥
मण कुमार वासो वाससहस्साइ दुण्णि अद्धं च । तावइअं परिआओ पंच सहस्साई रज्जंमि ॥ तिण्णेव य वाससया कुमारवासो अरिट्ठनेमिस्स । सत्तय वाससयाई सामण्णे होइ परिआओ || पासस्स कुमारत्तं तीसं परिआओ सत्तरी होइ । तीसा य वद्धमाणे बायालीसा उ परिआओ ।। ( आवनि २७७-२९९ )
अभिनिष्क्रमण स्थान और बम
उसभी अ विणीआए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थया निक्खता जम्मभूमीसुं ॥ उसभी सिद्धत्थवणंमि वसुपुज्जो विहारगेहंमि । धम्म अ वप्पगाए नीलगुहाए अ मुणिनामा ॥ आसमपयंमि पासो वीरजिणिदो अ नायसंडंमि । अवसेसा निक्खता, सहसंबवणंमि उज्जाणे ॥
अभिनिष्क्रमण काल
पासो अरिनेमी सिज्जंसो सुमइ मल्लिनामो अ । पुव्वण्हे निक्खता सेसा पुण पच्छिमहंमि || ( आवन २३२
( आवनि २२९-२३ )
दीक्षोपवास
सुमईथ निच्चभत्ते निग्गओ वासुपूज्ज जिणो चउत्थेणं । पासो मल्लीवि अ अट्टमेण सेसा उ छट्ठेणं ॥ ( आवनि २२८ )
भिक्षा कब और कहां ?
संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ || हत्थि उरं अओझा सावत्थी तहय चेव साकेअं । विजयपुर बंभथलयं पाडलिसंड पउमसंडं ॥ सेयपुरं रिट्ठपुरं सिद्धत्थपुरं महापुरं चैव । धण्णकड वद्धमाणं सोमणसं मंदिरं चैव ॥
Jain Education International
३०७
तीर्थंकर
चक्कपुरं रायपुरं मिहिला रायगिहमेव बोद्धव्वं । वीरपुरं बारवई कोअगडं कोल्लयग्गामो ॥ ( आवनि ३१९, ३२३-३२५)
मिक्षा किसके द्वारा ?
सिज्जंस बंभदत्ते सुरेंददत्ते य इंददत्ते अ । पउमे अ सोमदेवे महिंद तह सोमदत्ते अ ।। पुस्से पुणव्वसू पुणनंद सुनंदे जए अ विजए य । तत्तो धम्मसी सुमित्त तह वग्घसी हे अ ॥ अपराजिअ विस्ससेणे वीसइमे होइ बंभदत्ते अ । दिण्णे वरदिण्णे पुण धणे बहुले अ बोद्धव्वे ॥ ( आवनि ३२७-३२९)
भिक्षा क्या ?
उभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमण्णं अमयरसरसोवम आसी ॥ ( आवनि ३२० )
सहदीक्षा
एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सहि । भयवं च वासुपुज्जो छहि पुरिससएहि निक्खतो ॥ उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चउहि सहस्सेहुसभो सेसा उ सहस्सपरिवारा ॥ ( आवनि २२४, २२५ )
छद्मस्थमुनि-पर्याय
वाससहस्सं बारस चउदस अट्ठार वीस वरिसाई । मासा छन तिणि अ चउ तिग दुर्गामिक्कग दुगं च ॥ तिग दुर्गामिक्कग सोलस वासा तिण्णि अ तहेवऽहोरत्तं । मासिक्का रस नवगं चउपण्ण दिणाइ चुलसीई ॥ तह बारस वासाई, जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोकम्मं विसेसओ वद्धमाणस्स ।
( आवनि २३८ - २४० )
दीक्षा - पर्याय
उसभस्स पुब्बलक्खं पुव्वंगूणमजिअस्स तं चेव । रंगू लक्खं पुणो पुणो जाव सुविहित्ति ॥ पणवीसं तु सहस्सा पुव्वाणं सीअलस्स परिआओ । लक्खाई इक्कवीसं सिज्जं सजिणस्स वासाणं ॥ चउपण्णं पण्णारस तत्तो अद्धट्टमाइ लक्खाई । अड्ढाइज्जाई तओ वाससहस्साइं पणवीसं ॥ तेवीसं च सहस्सा सयाणि अद्धट्टमाणि अ हवंति । इगवीसं च सहस्सा वाससउणा य पणपण्णा ॥
For Private & Personal Use Only
www.jainelibrary.org