________________
( ३१० )
'तबतेपति तपोजनितत्वात्तपः किं तत् १ - तेथस्तेजोलेश्येति ।
तत्र किलेकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशाक्षकश्च, तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत् - - यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ - महावीरो गोशालकश्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांश्वोवाच - यथा अयं शरवणप्रामे गोबहुलब्राह्मणगोशालाया जातो मंखलिनाम्नो मंखस्य सुभद्राभिधान तद् भार्यायाश्च पुत्र षड्वर्षाणि यावच्छद्मस्थेन मया सार्द्ध विहृतोऽस्मत एवबहुश्रुतीभूत इति नायं जिनो न च सर्वशः इदं च भगवद्वचननुश्रुत्य बहुजनो नगर्या त्रिकचतुष्कादिषु परस्परस्य कथयामास - गोशालको मंखलिपुत्रो न जिनो न सर्वशा, इदं व लोकवचनमनुश्रुत्य गोशालकः कुपितः आनंदायिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत् तमवादीच्च - भो आनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजो -ऽर्थार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि बल्मीकशिखराणि शाङ्कलवृक्षस्यान्तरद्राक्षः, क्षिप्रं वैकं विचिक्षिपुस्ततोऽतिविपुलममलजलमषापुः, तत्पयो यावत्पिपासमापीतवन्तः पयापात्राणि च पयसा परिपूरयात्मासुः, अपायसंभाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे बिभिदुः, तयोः क्रमेण सुवर्ण च रत्नानि च सरासादयामासुः, पुनस्तथैव चतुर्थ भिन्दाना : घोरविषमतिकायमं जनपुञ्जते जसमतिचंचल जिह्वायुगल मनाकलितकोपप्रसर महीश्वरं संघट्टितवन्तः ।
"
ततोऽसौ कोपाद्वल्मीकशिखरमरुह्य मार्त्तण्डमण्डलमवलोक्य निर्निमेषया दृष्या समन्तादव लोकयंस्तान् भस्मसाञ्चकार, तन्निधारक वृद्धपाणिजकं तु न्यायदर्शीत्यनुकंपया वनदेवता स्वस्थानं सञ्जहारेति, एवं त्वदीयधर्माचार्यमात्मसंपदाऽपरितुष्ट भस्मदवर्ण पादविधाषिनमहं ।
स्वकीयेन तपस्तेजसाऽद्य व भस्मसात्करिष्यामीत्येष प्रचलितोऽहं त्वं तु तस्येममर्थमावेदय, भवन्तं च वृद्धवाणिजमिव न्यायवादित्वाद्रक्षिष्यामीति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमुपागत्थ तत्सर्वमावेदयत्, भगवतप्यसाभिहितः
एष आगच्छति गोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि मा दाहिति गौतमादीनां निवेदयेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org