________________
(संगीत-नृत्य-वादित्र अभिनय के साथ बतीस नाटक किये)
[८५] तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउन्विहं वाइत्तं वाएंति-तं जहा-ततं विततं घणं मुसिरं ।
[८६] तएं णं ते बहवे देवकुमारा य देवकुमारियाओ य चउन्विहं गेयं गायंति तंजहा-उफ्खित्तं पायंत मंदाय रोइयावसाणं च ।
[८७] तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउविहं णहविहिं उवदसंति-तंजहा-अंचियं रिभियं आरभडं भसोलं च ।
[८] तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउन्विहं अभिणयं अभिणयति-तंजहा-दिहतियंपाडितियं सामन्नोविणिवाइयं अंतोमज्झावसाणियं च।
-राय० स०८५ से ८८ (नाटक दिखाये-दिव्यदेवमाया समेटकर-वापस प्रस्थान)
[८९] तए णं ते बहवे देवकुमारा य देषकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविढि दिव्व देवजुति दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्ध नाडयं उवदं सित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति करित्ता वंदंति नमसंति वंदित्ता नमंसित्ता जेणेव सूरियाभे देवे तेणेष उवागच्छंति उवासित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं [पृ० ६७ पं०८] मत्थए अंजलि कटु जएणं विजएण बद्धाति पद्धाषित्ता एवं आणत्तियं पञ्चप्पिणंति।
देवमाया को समेटा-गौतम को संशय-शंकानिवारण
तए णं से सूरियाभे देवे तं दिव्वं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभ्रए । तए णं से सूरियाभे देवे समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ चंदति नमंसति वंदित्ता नमंसित्ता नियगपरिवालसद्धिं संपरिखुडे तमेव दिव्वं जाणविमाणं दुरूहति दुरूहित्ता जामेव दिसि पाउन्भूए तामेवदिसि पडिगए।
-राय• सू०८६ अब वे देवकुमार और देवकुमारिया गौतम आदि श्रमण निर्ग्रन्थों को ये बत्तीस प्रकार के दिव्य नाटक को दिखाकर तथा श्रमण भगवान महावीर को तीन प्रदक्षिणा देकर उन्हें वंदन नमस्कार कर जिस तरफ स्वयं का अधिपति सुर्याभदेव था-उस तरफ गया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org