________________
( ३६ )
(ज) केवलज्ञानिनः सप्तशतसंख्याश्च तत्समाः
- वीरवर्धमानच० अधि १६ / श्लो २१० /
(झ) ( सप्त शत्यथ ) वैकियलब्ध्यनुत्तरगति के वलिनां पुनः
- त्रिशलाका० पर्व १० / सर्ग १२ / श्लो ४३८
.१३ चतुर्दश पूर्वधर
(क) समणस्स णं भगवतो महावीरस्स तिन्नि सया उद्दसपुव्वीणं अजिणाणं जिण संकासाणां सव्वक्खरसण्णिवातीणं जिणा इव अवितहवागरमाणाणं उक्कोसिया वपुव्विसंपया हुत्था ।
श्रमण भगवान् महावीर के तीन सौ चतुर्दश पूर्वधारी की उत्कृष्ट संपदा थी । वे कैसे थे ? जिन नहीं थे परन्तु जिन के समान, सर्व अक्षरों के सन्निपात ( संयोग ) को जानने वाले और जिनकी तरह अवितथ - यथार्थ कहनेवाले- ऐसे चतुर्दश पूर्वधारी थे ।
(ख) समणस्स भगवओ महावीरस्स तिन्नि सयाणि खोहसपुव्वी पणं होत्था ।
सम० सम ३००
(ग) श्रमणस्य भगवतो महावीरस्य x x x त्रीणि शतानि चतुर्द्दश पूर्विणां ३०० - आव० निगा २८६ / मलय टीका
(घ) शतानि त्रीणि पूर्वाणां धारिणः शिक्षकाः परे ।
स पुवंग - धारिण (a) पसिद्धाई गुत्ती-लयाई जईणं ॥
- कप्प० सू १३७ - ठाण० स्था३/७४ सू ५३४
Jain Education International
(छ) शतत्रयप्रमा ज्ञेया विभोः पूर्वार्थधारकाः ।
(ज) चतुर्दशपूर्वभृतां श्रमणानां शतत्रयम् ।
- उत्तपु० पर्व ७४ श्लो ३७५ / पूर्वार्ध
मुक्कावईणं ।
- वीरवर्धमानच० अधि १६ / श्लो २०८/ पूर्वाध
- वीरजि० संधि २/कड७
For Private & Personal Use Only
- त्रिशलाका० पर्व १० / सर्ग १२ / श्लो ४३७ पूर्वार्ध
www.jainelibrary.org