________________
वर्धमान जीवन-काश तना भवान्तरसारश्यमेवोपपत्तिमत , नत्र वेदपदानामाथं च शब्दात युक्ति भावार्थ च न जानासि, तेषां वेदपदानामयमर्थ:-पुरुषः बल्विह जन्मनि म्वभावेन माईवाज वादिगुणयुक्तो मनुष्यनामगोत्रकमणी बदवा मृतः सन् पुरुषत्वमश्रुते, न तु नियमतः, एवं पशवोऽपि पशुभावमायादिगुणयुक्ताः पशुनामगोत्रे कमणी बद्धामृताः सन्तः पशुत्वमासादयन्ति, न तु नियोगतः, जीवानां गतिविशेषस्य कमसापक्षत्वान , शेषाणि तु वेदपदानि सुगमानि, न च नियमतः कारणानुम्प कार्य वैमदृश्यम्यापि दर्शनात . तथाहि शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात्त तृणानीनि. गोलोमाविलोमभ्यां दूर्वा, नतो न नियमः अथवा कारणानुरूपकार्यपक्षेऽपि भवान्नरवचित्यमस्य युक्तमेव ।
यतो भवाङ्कुरबीजं सात्मक कम्म, तच नियंगनगमरनारकायुष्कादिभेदभिन्नत्वान चित्रम . अतः कारणवैचित्र्यान कार्यवैचित्र्यमिति, वस्तुस्थिम्या तु मौम्य ! किञ्चिदिह लोकेपरलोके वा न सवथा ममानमसमानं वाऽस्ति, तथा चह भवे युवा निजैरप्यतीनानागतर्बालवृद्धादि पर्यायः मवथा न ममानोऽवस्थाभेदग्रहणान, नापि सर्वथाऽममानः मत्तामनुगमान एवं परलोकेऽपि मनुजा देवत्वमापन्ना न मर्वथा ममान. शरीगन्तरादिभवान ,
__नापि मवथाऽसमानो जीवत्वाद्यन्वयान , इत्थं चतदङ्गीकर्तव्यमन्यथा दानदमदयादीनां वैययप्रसङ्गात , एवं भगवताऽभिहिते स किं कृतवानित्याह - छिन्नंमि मंसयंमी जाइजरामरणविप्पमुक्केण ! मो समणो पञ्चइओ पंचहिं मह खंडियमएहिं ।। १६ ।। मलय टीका-व्याख्या पूर्ववत
आव० निगा ११४ से ६१६ (a) उपाध्यायः सुधाऽपि संशयच्छ दवाञ्छया। समाययो महावीरमतुच्छालोकभास्करम ॥ १२४।।
तभप्य जल्पद्भगवान सुधर्मस्तव धीग्यिम। याहगत्र भवेदेह! ताक परभवेऽपिहि ॥ १२५ ।। कार्यहि कारणास्यानुरूपं भवति मंमृतौ। न ह युयुप्त कलमबीज प्ररोहति यवांकुरः ।। ५२६॥ नन्न युक्तं यद्भवेऽस्मिन यो मृदुत्वाऽऽजवादिभिः । नरः कर्म नगयुष्क बध्नातिस पुनर्नरः ॥ १२ ॥ मायादियुक पर्यस्तु स प्रत्याऽपि पशुःखलु । कर्माधीना समुत्पत्तिम्तन्नानात्वं च जन्मिनाम ॥ १८ ॥ महाशं कारणम्यैव कायमित्यप्यसंगतम। शुगप्रतिके योऽपि शरादोनां प्रोहणान ।। १२४ ।। न्याकण्य सुधर्माऽपि पञ्चशिष्यशतीयुनः। प्रवज्यामाददं पाश्व स्वामिपादारविन्दयोः ।। १३० ।।
त्रिशलाका० पर्व १० मग ५ इन्द्रभूति आदि चार दीक्षित हो गये हैं-यह बात सुनकर उपाध्याय सुधर्म भी स्वयं का संशय नष्ट करने की इच्छा से लोकालोक के स्वरूप को देखने में सूर्य जैसे श्री वीरप्रभु के पाम आया।
उसे देखकर भगवान ने कहा-हे सुधर्मा । तुम्हारी बुद्धि से ऐसा विचार उत्पन्न हआ है कि जीव जैसा इस भव में है---वैसा ही परभव में होता है क्योंकि संसार में कारण के मिलने से ही कार्य होता है। शाली पीजी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org