________________
२४२
. ४३ तृतोय वायुभूति (तृतीय गौतम) गणधर :
• १ वायुभूति का भगवान् महावीर के पास आगमन : संशय का निवारण और दीक्षा
(क) अथ तृतीयस्य गणधरस्य वायुर्भूतेर्वक्तव्यतामभिधित्सुराह— ते पव्वइए सोउं तइओ आगच्छई जिणसगासं । वच्चामि ण वन्दामि वंदित्ता पज्जुवासामि || ६०६ ॥
वर्धमान जीवन - कोश
मलय टीका - तौ इन्द्रभूत्यग्निभूति प्रव्रजितौ श्रुत्वा तृतीयो - वायुभूतिनामा द्विजोपाध्यायो जिनसकाशमा गच्छति, सातिशयनिजबन्धुद्व्य निष्क्रमणाकर्णनादपगताभिमानो भगवति सञ्जातसर्वज्ञप्रत्ययः सन्नेवमवधारयत्-व्रजामि ण इति वाक्यालङ्कारे तथ, वन्दे भगवन्तं वन्दित्वा पर्युपाइति ॥ अपरं च किं विकल्प्य समागतोऽसावित्याह ।
- आव० निगा ६०६ / भाग २
सीसत्तेणोवगया संपइ इंदऽग्गिणो जस्स । तिहुअणकयप्पणा मो स महाभागोऽभिगमणिज्जो || भाष्य | तदभिगमवंदणनमंसणाइणा हुज्ज पूअपावोऽहं । वुच्छिन्नसंसओ वा वुत्तुं पत्तो जिणसगासं ॥ भाष्य | मलय टीका- गाथाद्वयमपि सुगमं, पूतपापो – विशुद्धपापोऽपगतपाप इत्यर्थः ॥ तत किमित्याह - आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वन्नूसव्वदरिसीण || ६०७ || मलय टीका- अस्या व्याख्या प्रागिव । इत्थं सगौरवमाभाषितोऽपि भगवता सकलत्रैलोक्यातशायिनीं तस्य रूपादिसमृद्धिमभिसमीक्ष्य क्षोभादसमर्थो हृद्गतं संशयं प्रष्टु विस्मयात्तूष्णमाश्रितः पुनरप्युक्तः किमित्याह
तज्जीवतस्सरीरंति संसओ नवि स पुच्छ से किंचि ।
वेयपयाण य अत्थं न याणसी तेसिमो अत्थो || ६०८ || - आव० निगा ६०७, ६०८ भाग २ मलय टीका - हे आयुष्मन् ! – वायुभूते ! तवायं संशयो, यदुतं – स एव जीवस्तदेव च शरीरमिति, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वं मल्लक्षणं क्षोभात्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः तेषां च वेदपदानामर्थं न जानासि तेन संशयं कुरुषे तेषां च तव संशयनिबन्धनानां वेदपदानामयमर्थी- वक्ष्यमाण इति गाथार्थः ।
Jain Education International
तानि चामूनि परस्परविरुद्धानि वेदपदानि 'विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवाविनश्यति, न प्रेत्य संज्ञाऽस्ति' इत्यादि, तथा - 'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः 'संयतात्मनः' इत्यादि च, एतेषां चायर्थमस्तव बुद्धौ प्रतिभासते-न देहात्मनोर्भेदसंज्ञास्ति, विज्ञानघनेत्यादीनां व्याख्या पूर्ववत्, नवरं न प्रेत्य संज्ञाऽस्ति भूतसमुदयमात्र
For Private & Personal Use Only
www.jainelibrary.org