________________
वर्धमान जीवन-कोश
२३५
.१४ संहनन और संस्थान :
वनपभनाराच संहनन व समचतुरस्र संस्थान था सर्व एव गणधरा x x x | वर्षभसंहननाः समचतुरस्राश्च संस्थाने संस्थानविषये।
-आव० निगा ६५९/टोका .१५ इन्द्रभूति का जन्म नक्षत्र :
जेट्ठा-xxx। टीका-इन्द्रभुतेर्जन्मनक्षत्रं ज्येष्ठा ।
-आव० निगा ६४६/पूर्वार्ध इन्द्रभूति का जन्म-ज्येष्ठा नक्षत्र में हुआ था। .१६ गौत्र : (क) मगहा गुब्बरगामे जाया तिन्नेव गोयमसगुत्ता।
-आव० निगा ६४३/भाग २ मलय टीका-मगधेपु जनपदेषु गोब्बरग्रामे जातात्रय एवाद्या गणधराः, कथम्भूता एते त्रयोऽपी
त्याह-'गौतमसगोत्राः' सह गोत्रं येषां ते सगोत्राः, गौतमेन गोत्रेण सगोत्रा
गोतमसगोत्राः, गौतमाभिधगोत्रयुक्ता इत्यर्थः । (ख) तिन्नि य गोयमगुत्ता x x x ।
-आव० निगा ६४६ टोका-त्रय आद्या गणभृतो गौतमगोत्राः।
इन्द्रभूति का गौत्र-गौतम गोत्र था । गृहस्थपर्याय : पन्ना x x x । छद्मत्थं परियागं xxx ।
-आव० निगा ६५०-५१ टीका-इन्द्रभूतेरगारपर्यायः पंचाशवर्षाणि।
इन्द्रभूति पचास वर्ष गृहस्थपर्याय में रहे । .१८ छद्मस्थपर्याय : तीसा x x x छउमत्थपरिआओ
-आव० निगा ६५२ टीका-इन्द्रभूतेश्छद्मस्थपर्यायस्त्रिंशद्वर्षाणि
इन्द्रभूति गणधर तीस वर्ष छद्मस्थ पर्याय में रहे । .१६ केवलिपर्याय : मलय टीका-छद्मपर्यायमगारवासं च व्यवकलय्य यत् सर्वायुष्कस्य शेषं तत् जिनपर्याय विजानीहि, स चायं जिनपर्यायः, इन्द्रभूतेः केवलिपर्यायो द्वादश वर्षाणि।।
-आव० निगा ६५४/टीका इन्द्रभूति का केवलि-काल बारह वर्ष का था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org