________________
वर्धमान जीवन - कोश
. १ सोमिल ब्राह्मण द्वारा यज्ञ और गणधर
× × × तत्र सोमिलाख्यो नाम ब्राह्मणः, स यज्ञ यष्दुमभ्युद्यतः, तत्र चैकादशोपाध्यायाः खल्वागताः, ते च चरमशरीरा भवान्तरोपार्जितगणधरलब्धयश्च तान् विज्ञायासंख्येयाभिद्दे वकोटिभिः परिवृत्तो देवोद्योतेन दिवस इवाशेषं पंथानमुद्योतयन् देवपरिकल्पितेषु सहस्रपत्रेषु नवनीतस्पशेषु पद्मेषु चरणन्यासं विदधानोमध्यमनगर्यां महसेनवनोद्यानं संप्राप्तः ।
गणधरों के नाम(क)
- आव० निगा ५३८ / मलय टीका
जब भगवान् महावीर मध्यमा अपापा में महसेन वन में पदार्पण किया तब वहाँ सोमिल नामक ब्राह्मण यज्ञार्थ इन्द्रभूति आदि ग्यारह ब्राह्मणों को बुलाया था । वे चरम शरीरी थे - भवान्तर उपार्जित गणधर लब्धि भी प्राप्त की। उन्होंने आकाश मार्ग से देवों के आवागमन देखा |
तं दिव्वं देवघोसं सोऊणं माहणा तहिं तुट्ठा । अहो ! जन्निएण जट्ठ देवा किरआगया इहयं ॥ ५६१ ||
मलय टीका - तं दिव्यं देवघोषं श्रुत्वा मनुष्यास्तत्र यज्ञपाटके तुष्टाः, अहो विस्मये, यज्ञ ेन याजयति लोकानिति याज्ञिकः तेन इष्टं यतो देवाः किलआगता अत्रेति, किलशब्दः संशयएव तेषामन्यत्र गमनात्, तत्र यज्ञपाटके वेदार्थविद एकादशापि गणधराः ऋत्विजः समन्वागताः । तथा चाह—
इक्कारसवि गणहरा सव्वे उन्नयविसालकुलवंसा । पावाइ मज्झिमाए समोसढा जन्नवाडम्मि || ५६२ ||
मलय टीका— एकादशापि गणधराः समवसृता यज्ञपाटे इतियोगः किम्भूता इत्याह- सर्वे निरवशेषाः उन्नताः प्रधानजातित्वात् विशालाः पितामहपितृपितृव्याद्यनेकजनसमाकुलाः कुलान्येव वंशा-अन्वया येषां ते तथाविधाः,
Jain Education International
१७७
पापायां मध्यमायां समवसृता — एकीभूता यज्ञपाटे || आह- किमाद्या किनामानो वा ते गणधरा इति । उच्यतेपढमित्थ इंदभूई बीए पुण होइ अग्गिभूइति । तइए अ वाभूई तओ विअत्ते सुहम्मे अ || ५६३॥ मंडिअ मोरिपुत्ते अकम्पिए चेव अयलभाया य । मेअज्जे अ पभासे गणधरा हुति वीरस्स || ५६४ || - आव० भाग २ / निगा ५६१ से ५६४
तइए
पढमित्थ इंदभूई, बीए पुण होइ अग्गिभूइत्ति । वाई, तओ वियत्ते सुहम्मे अ ॥ मंडिअ मोरियपुत्ते, अकंपिए चेव अयलभाया य । मेअज्जे य पहासे,
गणहरा
हुंति वीरस्स ।
- नंदीसुत्त० स्तुतिपद, आव० निगा ५६४
For Private & Personal Use Only
www.jainelibrary.org