________________
१७८
वर्धमान जीवन-कोश (ख) समणस्स णं भगवओ महावीरस्स एकारस गणहरा होत्था,-तंजहा-इंदभूई, अग्गिभूई, वायुभूई, विअत्ते, सोहम्मे मंडिए, मोरियपुत्ते, अकंपिए, अयलभाया, मेतज्जे, पभासे ।
-सम० सम ११/सू ४ प्रथमोऽत्र गणधरमध्ये इन्द्रभूतिः, द्वितीय पुनर्भवति अग्नित्रभूतिस्तृतीयो वायुभूतिश्चतुर्थो व्यक्तः पंचमः सुधर्मस्वामी, षष्ठो मण्डिकपुत्र सप्तमो मौर्यपुत्रः. पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अष्टमोऽकम्पिकः, नवमोऽचलभ्रातादशमो मेतार्यः एकादशः प्रभासः एते गणधरा भवन्ति वीरस्य।
-आव० निगा५६४/टीका श्रमण भगवान् महावीर के ग्यारह गणधर थे, यथा (१) इन्द्रभूति (२) अग्निभूति (३) वायुभूति (४) व्यक्त (५) सुधर्मा (६) मंडित (७) मौर्यपुत्र (८) अकंपित () अचलभाता (१०) मेतार्य और (११) प्रभास .२ गणधर-परिवार (गणधर के साथ दीक्षित) साम्प्रतं गणधरपरिवारमानप्रदर्शनार्थमाहपंचण्हं पंच सया अधुट्ठसया च हुंति दुण्हगणा । दुण्हतु जुअलयाणं तिसओ तिसओ हवइ गच्छो
-आव० निगा ५६७ मलय टीका-पंचानामाद्यानां गणधराणां प्रत्येक परिवारः पंचशतानि, तथा अद्धं चतुर्थस्य येषु तानि अर्द्धचतुर्थानि अर्द्धचतुर्थानि शतानि मानं ययोस्तौ अर्द्धचतुर्थशतौ भवतोद्वयोः प्रत्येकं गणौ, इह गणः समुदाय एवोच्यते, नपुनरागमिकः, तथा द्वयोर्गणधरयुगलकयोः प्रत्येकं त्रिशतस्त्रिशतो गच्छः, किमुक्त भवति ?-उपरिस्थितानां चतुर्णा गणभृतां प्रत्येकं प्रत्येकं त्रिशतमानः परिवारः।
__प्रथम पाँच गणधरों का परिवार अर्थात् इन्द्रभूति से सुधर्मा गणधर का - प्रत्येक के परिवार की ( शिष्यसंख्या ) ५००-५०० थो। मंडित दो का अर्थात् मंडित तथा मौर्यपुत्र की शिष्यसंख्या ( प्रत्येक प्रत्येक को ) ३५०३५० थी। दो युगल का अर्थात् ऊपर के चार गणधर अकम्पित, अचलभाता, मेतार्य-प्रभास इन चारों काप्रत्येक प्रत्येक की ३००-३०० शिष्य-संख्या थी।
कुल शिष्य-संख्या काजोड़ ४४०० होता है । .३ गणधर - व्याख्या (क) स गणधरः क्व निषण्णः कथयति ? उच्यते
राओवणीयसीहासणोवविट्ठो च पादपीढे वा। जिट्ठो अन्नयरो वा गणहारि कहेइ बीयाए ।
--आव० भाग २/गा ५८ मलय टीका-x x x तदभावे तीर्थकरपादपीठे बा उपविष्टो ज्येष्ठोऽन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति ।
तीर्थकर की पादपीठ में उपविष्ट हो तथा ज्येष्ठ हो तथा साधु आदि समुदाय को शील-आचार विशेष में स्थापित करते हैं व गणधर कहलाते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org