________________
वर्धमान जीवन-कोश क्षमा दिगुणपाकाः सुचरित्राम्बुपूरिताः। रहःस्था भाविनः कुम्भा इव स्तोका महर्षयः ॥५४॥ श्लथाचारचरित्राश्च कलशा मलिना इव । यत्र तत्र भविष्यन्ति बहवो लिंगिनः पुनः ।।५।। समत्सराः करिष्यन्ति कलहं ते महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यन्ति ॥५६॥
गीतार्था लिगिनश्च स्युः साम्येन व्यवहारिणः । जनेन प्रहिलेनेवाग्रहिलपहिलो नृपः ॥५४॥ कथा-तथाहि पृथिवीपुर्या पूर्णोनाम महीपतिः। सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः ।।८।।
कालं तेनागमिष्यन्तं पृष्टोऽन्येद्य : सुबुद्धिना । लोकदेवोऽभिधानेन नैमित्तिकवरोऽवदत् ।।५।। मासादनन्तरं मेघो वर्षिता तज्जलं पुनः। यः पास्यति स सर्वोऽपि प्रहप्रस्तो भविष्यति ॥६॥ कियत्यपि गते काले सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति तत्पयःपानतो जनाः ॥६॥ राज्ञ मंत्री तदाचख्यौ राजाऽप्यानकताडनात् । आख्यापयजने वारिसंग्रहार्थमथाऽऽदिशत् ॥६२।। सर्वोऽपि हि तथाचक्र ववर्षोक्तेऽह्नि चाम्बदः। कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥६३।। अक्षीणसंग्रहाम्भस्को राजामात्यौ तु तो विना। नवाम्बु लोकाः सामन्तप्रमुत्खाश्चपपुस्ततः ॥६४| तत्तानाद् प्रहिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यत्र बिना तौ राजमंत्रिणौ ।६।। राज मात्यो विसदृशौ सामन्ताद्या निरीक्ष्य ते । मंत्रयाञ्चक्रिरे नूनं प्रहिलो राजमंत्रिणौ ॥६६॥ अस्मद्विलक्षणाचाराविमकापसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमंत्रिणौ ॥६॥ मंत्रो ज्ञात्वेतितन्मंत्रं नृपायाख्यन्नृपोऽवदत् । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् ॥६८॥ मंन्यूचे पहिलोभूग स्थातव्यं प्रहिलैः सह । त्राणोपायो न कोऽप्यन्य इदंहि समयोचितम् ॥६६॥ कृत्रिमं प्रहिलीभूय ततस्तौ राजमंत्रिणौ। तेषां मध्ये ववृताते रक्षन्तौ निजसंपदम् ॥७॥ ततः सुममये जाते ‘शुभवृष्टौ नबोदके। पीते सर्वे भवन् स्वस्था मूलप्रकृतिधारिणः ॥७॥ एवं च दुःषमाकाले गीतार्था लिंगिभिः सह । सदृशीभूय वत्स्यंति भाविस्वसमयेच्छवः ॥७२॥ इति श्रुत्वा स्वप्नफलं पुण्यपालो महामनाः। प्रबुद्धः प्राबजत्तत्रक्रमान्मोक्षमियाय च ॥७३॥
-त्रिशलाका० पर्व १८/सर्ग १३ भगवान् की अन्तिम देशना की समाप्ति पर हस्तिपाल राजा के आठ स्वप्नों का अर्थ स्वयं पूछना
___ भगवान् की अन्तिम देशना समाप्त हुई। तत्पश्चात् हस्तिपाल राजा ने भगवान् को नमस्कार किया और कहा-'हे स्वामिन् ! मैं आज स्वप्न में अनुक्रमतः-हाथी, कपि, क्षीर-वाला वृक्ष, काकपक्षी, सिंह, कमल, बीज और कुंभ-ये आठ बातें देखी है, उनका क्या फल होगा। भगवान् ! इन स्वप्नों को देखने से मुझे भय लगता है।
इस प्रकार हस्तिपाल ने पूछा। तत्पश्चात् भगवान् बोले-हे राजन् ! इन स्वप्नों का अर्थ सुन
१-वर्तमान में क्षणिक समृद्धि के सुख में लुब्ध हुए श्रावक वर्ग विवेक बिना की जड़ता से हाथी जैसे होने १-इन स्वप्नों में हाथी, कपि आदि मात्र स्पष्ट नहीं देखे परन्तु अलग-अलग स्थिति में देखे। इस कारण उनका
विशेष फल-वर्णन 'दिवालीकल्प' में जानना चाहिए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org