________________
वर्धमान जीवन-कोय ज्ञात्वा निजायुपर्यन्तमन्तिमा देशनाप्रभुः। कर्तु तस्मिन्नुगविक्षत् सुरासुरनिषेवितः ॥२॥ स्वामिनं समवसृतं ज्ञात्वाऽपापापुरीपतिः । हस्तिपालः समागत्य नत्वाच समुपाविशत् ॥३॥ शुश्रूषमाणास्तत्रास्थुर्यथास्थानं सुरादयः।
x x x एवं स्तुत्वा हस्तिपाल विरतेऽईन्नपश्चिमः । अपश्चिमामित्यकरोद् भगवान् धर्मदेशनाम् ॥२४॥
एवं च देशनां कृत्वा विरते त्रिजगद्गुगै। मण्डलेशः पुण्यपालः प्रभुं नत्वा व्यजिज्ञपत् ।।२।। स्वामिन् स्वप्ना मयाऽद्याष्टो दृष्टास्तत्र गजःकपिः । क्षीरदुः काकसिंहाब्ज बीजकुंभाइमे क्रमात्
॥३०॥ तदाख्याहि फलं तेषां भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो व्याचकारेति तत्फलम् ।।३।। १. विवेकौंग्याद् भूत्वाऽपि हस्तितुल्याअतः परम् । वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्डिसुखेगृहे । ३२॥
न दौस्थ्ये पाचक्र वा प्रजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां त्यक्ष्यन्ति च कुसंगतः ॥३३॥
विरलाः पालयिष्यन्ति कुसंगेऽपि व्रतं खलु। इदं गजस्वप्नफलं कपिस्वप्न फलं त्वदः ॥३४।। २. प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते ॥३५॥
ते विपर्यासविष्यन्ति धर्मस्थानितरानपि । भाविनो विरला एव धर्मोद्योगपराः पुनः ॥३६॥ . धर्मश्लथेषु ये शिक्षा प्रदास्यन्त्यप्रमादिनः। ते तैरुपहसिष्यन्ते प्राम्यैामस्थपोरवत् ॥३७॥
इत्थं प्रवचनाऽवज्ञाऽतः परंहि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिवः ! ॥३८॥ ३. क्षीरद्र तुल्पाः सुक्षेत्रे दातारः शासनाचकाः। श्रावकास्ते तु रोत्स्यन्ते लिगिभिवचनापरैः ।।३।। तेषां न प्रतिभास्यन्ति सिंहसत्त्वभूतोऽपि हि। महर्षयः सारमेया इवासारमतिस्पृशम् ॥४०॥
आदास्यन्ते सुविहितविहारक्षेत्राद्धतिम् । लिंगिनो बब्बूलसमाः क्षी' द्रुफलमीदृशम् ॥४१॥ ४. धृष्टस्वभावा मुनयः प्रायो धर्माथिनोऽपि हि । रंस्यन्ते न हि गच्छेषु दीपिकांमःस्थिव द्विकाः ॥४२॥
ततो अन्यगच्छिकैः सुरिप्रमुख चना परैः। मृगतृष्णानिभैः सार्ध चलिष्यन्ति जडाशया ॥४३।।
न युक्रमेभिर्गमन मिति तत्रोपदेशकान् । बाधिष्यन्ते नितान्तं ते काकस्वप्नफलं ह्यदः ॥४४॥ ५. सिंहतुल्यं जिनमतं जातिस्मृत्याद्यनूज्झितम् । विपत्स्यतेऽसिन् भरतवने धर्मज्ञवजिते ॥४॥
न कुत थिरुतिर्य चोऽभिभविष्यन्ति जातु तत् । स्त्रोत्पन्नाः कृमिव त्किं तु लिंगिनोऽशुद्धबुद्धयः । ४६।। लिगिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीथिकैः । न जात्वभिभविष्यन्ते सिंहस्वप्नफलं ह्यदः ॥४७॥ ६. अजाकरेचंबुजानि सुगन्धीनीव देहिनः । धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि ।।८।।
अपि धर्मपरा भूत्वा भविष्यन्ति कुसंगतः। ग्रामावकरकोत्पन्न गर्दभाब्जवदन्यथा ।।४६।। कुदेशे कुकुले जाता धर्मस्था अपि भाविनः। हीना इत्यनुपादेयाः पद्मस्वप्नफलं ह्यदः ॥५०॥ ७. यथा फलायाबी नानि बीजबुद्ध्योखरे वपेत् । तथा वप्स्यन्त्यकलानि कुपात्रे कल्पबुद्धितः ।।५।।
यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं वपेत् क्षेत्रे निराशयः ।।५२॥ अकल्पान्तर्गतं कल्पमज्ञानाः श्रावकास्तथा । पात्रे दानं करिष्यन्ति बीजस्वप्नफलं ददः ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org