________________
६७ -
वर्धमान जीवन-कोश चौबीस तीर्थ करों के चौबोस पूर्व भव के नाम इस प्रकार थे। ऋषभ देव तीर्थ कर के पूर्व भव का नाम ( मनुष्यगति की अपेक्षा ) वचनाभ था तथा वर्धमान तीर्थकर के । का नाम नन्दन था। नंदन-मांडलिक राजा थे। जंबूदीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थगरा पुव्वभवे एक्कारसंगिणो होत्था, तंजहा अजिए संभवे अभिणंदणे जाव पासे वद्वमाणे य । उसभे गं अरहा कोसलिए चोदसपुव्वी होत्था
--सम० सम० २३ । सू० ३ । पृ० ८६० पढमस्स बारसंग सेसाणिक्कारसंगसुयलाभो ।
-आव० निगा २५८/पूर्वाध मलयटोका-प्रथमस्य-भगवत ऋषभस्वामिनः पूर्वभवेश्रुतलाभः परिपूर्ण द्वादशाङ्गम् , अवशेषाणाम्
अजितस्वामिप्रभृतीनामेकादशाङ्गानि, यस्य च यावान् पूर्वभवे श्रुतलाभः तस्य तावान् तीर्थकरजन्मन्यपि अनुवर्तते। xxx सम्यगेकादशाङ्गमत् xxx। -त्रिशलाका० पर्व १० । सर्ग १ । श्लो २२७ पूर्वाध अजितनाथवादत् वर्धमान तीर्थ कर ने (नन्दन राजा का भव ) अपने पूर्व भव में एकादशांगों का अध्ययन किया। ऋषभनाथ ने चतुदंश पूर्व का अध्ययन किया। १ नंदनराजा-नंदोवधन राजा-मांडलिक राजा थे। जंबूद्दीवे णं दीवे इमोसे ओसप्पिणीए तेवीसं तित्थगरा पुत्वभवे मंडलियरायाणो होत्था तंजहाअजिए संभवे अभिणंदणे जाव पासे वद्धमाणे य। -सम० सम २३ । सू ४ । पृ०.८६० वर्धमान पूर्वभव में ( नन्दन राजा के भव में ) मोडलिक राजा थे।
२ नन्दराजा-नंदीवधन राजा के-तीर्थ कर प्रकृति का बंध अथ जम्ब्बाह्वये द्वीपे क्षेत्रो भरतसंज्ञके । छात्राकारपुरं रम्यमस्ति धर्मसुखाकरम् ॥ १३४ ।। तस्य स्वामी शुभादासीन्नन्दिवर्धन भूपतिः। राज्ञी वोरमती तस्य बभूव पुण्यशालिनी ॥ १३५ ।। च्युत्वा सनिजेरो नाकात्तयोः सूनुरजायत । नन्दनामा सुरूपाद्यर्जगदानन्दकारकः ।। १३६ ।। ततोऽसौ यौवने लब्ध्वा राज्यं पितुः श्रिया सह । दिव्यान् भोगान् हि भुजान इतिधर्म मुदाचरेत् ॥ १३६ ॥
-धीरच० अधि ५ अर्थकदा सधर्मार्थ प्रोष्ठिलं योगिसत्तमम्। वन्दितु मतिमान् भक्तत्या ययौ भव्यगणावृतः ।। २॥ तत्राभ्याटभिव्यदिभक्त्या मुनीश्वरम्। मूर्ना नत्वा स धर्माय तत्पादान्तमुपाविशत् ।। ३ ।।
इत्यादि चिन्तनादाप्य वैराग्यं द्विगुणं नृपः। तमेव योगिनं कृत्वा हत्वा द्विविधोपधीन् ॥ २८ ॥ अन्तजन्मसंतानघातकं मुनिसंयमम् । आददे परयाशुद्धया सिद्धये सिद्धिकारणम् ।। २६ ॥ गुरूपदेशपोतेनाश्वेएकाशाङ्गवारिधेः । पारं जगाम नन्दोऽसौ निःप्रमादेन सद्धिया ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org