________________
६८
वर्धमान जीवन - कोश
त्रिशुद्ध्या भावयन्नित्यं षोडशेमाः सुभावनाः । तद्गुणार्पितचित्तोऽसौ तीर्थनाथ विभूतिदाः ।। ६१ ।
X
X
अस्तीर्थशसद्भूतिकरान् षोडशकारणान् । शुद्धैर्मनो वचः कायैर्भावयित्वा स प्रत्यहम् ॥। ६७ । तत्फलेन बबन्धाशु तीर्थकुन्नामकर्म हि । अनंत महिमोपेतं त्रिजगत्क्षोभकारणम
।। ६८ ।
- वीरच० अधि (ख) मेघाद्विद्य द्विशेषो वा ततः स्वर्गाद्विनिर्गतः । छत्राकारपुरेऽत्रैव नन्दिवर्धनभूभुजः ॥ २४२ । वीरवत्याश्च नन्दाख्यस्तनूजः सुजनोऽजनि । निष्ठाप्येष्टमनुष्ठानं स श्रेष्ठ प्रोष्ठिलं गुरुम् ।। २४३ । संप्राप्य धममाण्ये निर्णीता प्तागमार्थकः । संयमं संप्रपद्यातु स्वीकृतैकादशाङ्गकः ।। २४४ । भावयित्वा भवध्वंसि तीर्थकृन्नामकारणम् । बद्ध्वा तीर्थकरं नाम सहोच्चैर्गोत्रकर्मणा || २४५ ।
- उत्तपु० पर्व ७४
(ग)
अट्ठारह - सायर परमियाड सो तुहुँ संजायउ णंदणक्खु
धत्ता - धम्महरहो णिय पुत्तहो ससिरि णंदणु अप्पेविणु महिस गिरि । दिक्खि सहुँ दह सय णरहिँ पणवेवि पोढिसु मुणि मणहरहिँ । - वडमाणच० संधि ८ / कड १३ वत्ता - णाणा विहाण विहिणा करइ सद्दंसण णाणा गुण धरइ । छावासह विहिमणे संभरइ संकाइय दोसइँ परिहरइ | वडूमाणच० संधि ८/कड १४ - अहरेण तेण मूलहो मयइँ णिरसियइँ तटय हियहो भयइँ । गय संग समायरणेण तिहँजिण्णावणिरुह पवणेण जिहँ । - वडूमाणच० संधि ८/कड १५
धत्ता
माणेविणु सुर सुंदरि पियाउ । अवयरिङ एत्थु णीरय - दलक्खु । - वडमाणच० संधि ८/कड ११
आराहइ सोलह कारणाइँ भवसायर भवण - •णिवारणाइँ । बंध तित्थयरहो गुत्तु णामु मुणिवरहो करइ भत्तिए पणामु -वड्ढमाणच० संधि ८ / कड १६
Jain Education International
-
-
इयसो त दुच्चरु चरह जाम ठिउ मास मेत्त तहो आउ ताम । हिँ अवसर सो समियंतरंगु थिरयरु मयरहरु व णित्तरंगु । fast सिसिहरे मणु जिण पयेसु । विणिवेसि समप्पिय सिव परसु । - वड्डूमाणच० संधि ८ / कड १७
-
For Private & Personal Use Only
www.jainelibrary.org