________________
८२
वर्धमान जीवन-कोश त्रयोदशसमुद्रायुः पञ्चहस्तोच्छ्रितांगधृत् । त्रयोदशसहस्राब्दैः सुधाहारं हृदा भजन् ।। ११६ ।।
x
सप्तधातुमलस्वेदातिगदिव्यशरीरभाक। सम्यग्दृष्टिः शुभयानजिनपूजारतो महान् ।। ११८ ॥
-वीरवर्धमानच० अधि ४ (ख) भोगनिगयोगेन दूरिकृतपरिग्रहः चिरं संयम्य संन्यस्य कल्पेऽभूत् सप्रमेऽमरः ।। २२६ ।। त्रयोदशाब्धिमानायुरात्मसात्कृततत्सुखः ।
--उत्तपु० पर्व ७४ (ग) सोसिवि वउ दुवदस विहितउ, करि सो मरि सुरु हूवउ । कापिट्ठए कप्पिविसिट्ठए देवाणंद सुरूवउ
- वडमाणचः संधि ७ कड ८ कनकोज्ज्वल ( कनकध्वज ) राजा उसी समय भोगों से विरक्त होकर समस्त परिग्रह का त्याग कर दिया था चिरकाल तक संयम धारण कर अंत में संन्यास मरण किया-जिसके प्रभाव से वह सातवें स्वर्ग में ( लान्त कापिष्ठ ) देव हुआ। वहां तेरह सागर की आयु थी। पाँच हस्त प्रमाण शरीर था । तेरह हजार वर्षों से हर द्वारा अमृत आहार को सेवन करता था । सप्तधातु, मल-मूत्र, प्रस्वेदादि से रहित दिव्य शरीर का धारक था, महः सम्यग्दृष्टि, शुभध्यान और जिनपूजन में निरत रहता था।
२७ हरिषेण राजा (क) अथ जम्बूमति द्वीपे विषये कोशलाह्वये । अयोध्या नगरी रम्या विद्यते सज्जन ता ।। १२१ ॥
वज्रसेनो नृपस्तस्याः पतिरासीच्छुभोदयात् । शीलवत्याहया तस्य कान्ताभूच्छीलशालिनी ॥ १२२ सोऽमरो नातकश्च्युत्वा हरिषेणाभिधः सुतः । दिव्यलक्षणपूर्णाङ्गस्तयोः पुण्यादजायत ।। १२३)
-वीरच० अधि-४ दीक्षा-श्रुतसागरनामानं योगोन्द्र श्रुतपारगम् । आसाद्य शिरसा नत्वा त्रि:परीत्यजगन्नुतम् ॥१॥ बाह्यान्तः स्थाखिलान् संगस्त्रि शुद्ध्या प्रविहाय सः। मुमुक्षभुक्तये जैनी दीक्षां भूपो मुदाददौ ॥१॥
- वीरच० अधि ५ (ख) सुखेनास्मात् समागत्य सुसमाहितचेतसा ।। २३० ।।
द्वीपेऽस्मिन् कोशले देशे साकेतनगरेशिनः । वज्रसेनमहीपस्य शीलवत्यामजायत ।। २३१ ॥ हरिषेणः कृताशेषहर्षी नैसर्गिकैगुणैः। वशीकृत्य श्रियं स्वस्य चिरं कुलवधूमिव ।। २३२ ॥ माला वा लुप्रसारी तां परित्यज्य ययौ शमम् । सुत्रतं सुश्रुतं श्रित्वा सद्गुरु श्रुतसागरम् ।। २३॥ वर्षमानतः प्रान्ते महाशुक्रऽजनिष्टस
-उत्तपु० पर्व ७४ (ग) एत्थंतरे इह जंबूदीवए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org