________________
वधमान जीवन-कोश
७७ प्रथम नरक से च्युत होकर इसी जम्बू द्वीप में सिन्धु कूट की पूर्व दिशा में हिमवत् पर्वत के शिखर पर देदीप्यमान बालों से सुशोभित सिंह हुआ। २४ सौधर्म स्वर्ग का देव (क कदाचित्तं मृगैकस्य भक्षयन्तं ददर्शखे । गच्छन् भव्यहितोद्य तो यमी नाम्नाजितं जयः ॥ ६॥
चारद्धिपरिप्राप्तो ह्यनेकगुणसागरः । सहामितगुणाख्येन मुनिना व्योमगामिना ।। ७ ।। स्मृत्वा तीर्थकरोक्त सोऽवतीर्यनमसोमहीम् । उपविश्य शिलापीठे कृपया चारणाप्रणीः ।। ८ ।। मृगाधिपं समासाद्य तद्धितायेत्युवाच वै। भो भो भव्य मृगाधीश शृणु पथ्यं मयोदितम् ॥ ६ ॥
+ अतो दुर्गतिनाशाय त्यक्त्वा क्रौर्य त्वमञ्जसा । गृहाणानशनं सारं व्रतपूर्व शुभार्णवम् ।। २२ ।।
+ इतोऽस्मिन् भारते क्षेो दशमे भाविजन्मनि । तीर्थकृदन्तिमो नूनं भविष्यसि जगद्धितः ।। ३५ ।। जंबूद्वीपस्थपूर्वाख्यविदेहे श्रीधराह्वयः। तीर्थकृतेति संपृष्टः केनचित्सदसिस्थितः ।। ३६ ।। भगवन्नादिमे द्वीपे भरतेयो भविष्यति। चरमस्तीर्थकृत्तस्य जीवः क्वाद्यप्रवर्तते ॥ ३७ ।। इति तत्प्रश्नतोऽवादीजिनेन्द्रः स्वगणान् प्रति । त्रिकालगोचरां सर्वां त्वदीयां सुकथामिमाम् ।। ३८ ॥ जिनेशश्रीमुखादेतच्छ्र त्वा दिव्यं कथानकम् । भूतं भावि मया कृत्स्नं ते हिताय निरुपितम् ॥ ३६ ।।
-वीरच० अधि ४ (ख) तीक्ष्णद्रष्ट्राकरालाननः कदाचिद्विभीषणः। कंचिन्मृगमवष्टभ्य भक्षयन् स समीक्षितः ॥ १७२ ॥
अभ्रेऽमितगुणेनामा गच्छतातिकृपालुना। अजितंजयानामाग्रचारणेन मुनीशिना ।। १७३ ।। स मुनिस्तीर्थनाथोक्तमनुस्मृत्यानुकम्पया । अवतीर्य नभोमार्गात् समासाद्य मृगाधिपम् ।। १७४ ।। शिलातले निविश्योच्चधयां वाचमुदाहरत् ।
+ अहो प्रवृद्धमज्ञानं तत्ते तस्य प्रभावतः। पापिस्तत्त्वे न जानासीत्याकर्ण्य तदुदीरितम् ॥ १६४ ॥ सद्यो जातिस्मृति गत्वा घोरसंसारदुःखजात् । भयाच्चलितसर्वाङ्गो गलद्वाष्पजलोऽभवत् ॥ १६५ ।।
+
+
इतोऽस्मिन्दशमे भावी भवेऽन्स्यस्तोर्थकृद्भवान् । सर्वमश्रावि तीर्थेशान्मयेदं श्रोधराह्वयात् ।। २०४ ॥
विधाय हृदि योगीन्द्रयुग्मं भक्तिभराहितः। मुहुः प्रदक्षिणीकृत्य प्रप्रणम्य मृगाधिपः ।। २०७ ।। तत्त्वश्रद्धानमासाद्य सद्यः कालादिलब्धितः । प्रणिधाय मनःश्रावकवतानि समाददे । २०८ ।।
एवं व्रतेन संन्यस्य समाहितमतिय॑सुः। सद्यः सौधर्मकल्पेऽसौ सिंहकेतुः सुरोजनि ।। २१६ ।।
-उत्तपु• पर्व ७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org