________________
बंधेsधिक पारिणामिकौ
पुद्गल - कोश
- तत्त्व० अ ५ । सू ३६
तत्त्व राज टीका - ××× । यथा क्लिन्नगुडोऽधिकमधुररसः पतितानां रेण्वादीनां स्वगुणापादनात् परिणामकः, तथा अन्योऽपि अधिकगुणः अल्पीयसः परिणामक इति कृत्वा द्विगुणादिस्निग्धरूक्षस्य चतुर्गुणादिस्निग्धरूक्ष: परिणामको भवतीति ततः पूर्वस्याप्रच्यवपूर्वकं तातीयकमवस्थान्तरं प्रादुर्भवतोत्येक स्कंधत्वमुपपद्यते, इतरथा हि शुक्लकृष्णतन्तुवत्संयोगे सत्यव्यपरिणामकत्वात् सर्व विविक्तरूपेणैवावतिष्ठत । दृश्यते हि श्लेषे सति वर्णगंधरसस्पर्शानाभवस्थान्तरभावः शुक्लपीतादिसंयोगे शुक्लपत्रवर्णादिप्रादुर्भाववत् ।
(ज) दो - तिण्णिआदिपोग्गलाणं जो समवाओ सो पोग्गलबंधो णाम x x x । जेण - णिद्ध ल्हुक्खादिगुणेण पोग्गलाणं बंधो होदि सो पोग्गलबंधो णाम ।
-
४३१
- षट्० खं० ५ ५ । सू ८२ । टीका । पु१३ । पृ० ३४७ जो सो थप्पो सादियविस्ससाबंधो णाम तस्स इमो णिद्दसो - वेमादा णिद्धदा वेमादा ल्हुक्खदा बंध 1
— षट्० खं० ५, ६ । सू ३२ । टोका । पु १४ । पृ० ३० टीका - xxx । णिद्धदाए विसरिसत्तं ल्हुक्खदं पेक्खिदूण ल्हुक्खदाए विसरिसत्तं द्विदं पेक्खिदूण घेत्तव्वं । तेण द्विपरमाणूणं ल्हुक्खपरमाणूहि सहबंधी होवि, गुणेण सरिसत्ताभावादो ।
Jain Education International
द्धिणिद्धा ण बज्भंति ल्हुक्खल्हुक्खा य गिद्धल्हुक्खा य बज्झति रूवारूवी य
- षट्० खं० ५, ६ । सू ३४ । टीका । पु १४ । पृ० ३१ टीका- xxx । द्धिपरमाणू णिद्धपरमाणूहि ण बज्भंति, णिद्धगुणभावेण समाणत्तादो । ल्हुक्खा पोग्गला ल्हुक्खपोग्गलेहि सह बंध नागच्छति, ल्हुक्खगुणभावेण समाणत्तादो । बिदियद्वेण पढमसुत्तद्ध
For Private & Personal Use Only
पोग्गला । पोग्गला ॥
www.jainelibrary.org