________________
४३२
पुद्गल - कोश
परुवेदि । 'णिद्ध - ल्हुक्खाय बज्झति णिद्धा पोग्गला ल्हुक्खा पोग्गला च परोप्परं बंधमागच्छति, विसरिसत्तादो । णिद्धल्हुक्खपोग्गलाणं किं गुणा विभागपडिक्छेदेहि सरिसाणं बंधो होदि आहो विसरिसाणं बंधी होदित्ति पुच्छिदे 'रूवारुवीय पोग्गला बज्झति' त्ति भणिदं । गुणविभागपडिक्छेदेहि समाणा जे णिद्धल्हुक्ख गुणजुत्तपोग्गला ते रूविणोणाम ते वि बज्झति । विसरिसा पोग्गला अरूविणो णाम । ते वि बंधमागच्छति । णिद्धल्हुक्ख पोग्गलाणं गुणाविभागपडिच्छेदसंखाए सरिसाणमसरिसाणं च बंधो होदि त्ति भणिदं होदि ।
वेमादा णिद्धदा वेमादा ल्हुक्खदा बंधो ।
- षट्० खं० ५, ६ । सू ३५ । टीका | पु १४ । पृ० ३२ टीका xxx । द्वे मात्रे यस्यां स्निग्धतायामधिके होनेवा द्विमात्रा स्निग्धता, सो बंधो बंधकारणं होदि । णिद्धपोग्गला वेअविभागपडिच्छेदुत्तरणिद्वपोग्गलेहि वेअविभागपडिच्छेदहौणणिद्धपोग्गलेहि वा बज्झति । तणिआविअविभागपडिच्छेदुत्तरपोग्गलेहि तिष्णिआदिअविभागपडिच्छेदुतरपरिहीणपोग्गलेहि च बंधो णत्थि त्ति घेत्तव्वं । एवं ल्हुक्खपोग्गलाणं पि ल्हुक्खपोग्गलेहि सह बंधो वत्तव्वो ।
-
गिद्धस्स णिद्वेण दुराहिएण ल्हुक्खस्स ल्हुक्खेण दुराहिएण | णिद्धस्सल्हुक्खेण हवेदिबंधो जहण्णवज्जे विसमे समे वा ॥
- षट्० खं० ५, ६ । सू ३६ | पु १४ | पृ० ३३ टीका - णिद्धस्स पोग्गलस्स अण्णण णिद्धपोग्गलेण जदि बंधो होदि तो दुराहिएव । ल्हुक्खस्स ल्हुक्खेण जदि बंधो होदि तो वि दुराहिएण बंधो होदि । णिद्धस्स सव्वपोग्गलस्स ल्हुक्खेण सव्वेणपोग्गलेण सह बंधो होदि सो कत्थ होदित्ति भणिदे 'विसमे समे वा ।' गुणाविभागपडिच्छेदेहि ल्हुक्खपोग्गलेण सरिसो द्विपोग्गलो समोणामा असरिसो विसमोणाम | तत्थ णिद्ध ल्हुक्खेण पोग्गलाण बंधो होदि [त्ति ] सव्वेंस पोग्गलाणं बंधे 'संपत्ते जहण्णज्जे' त्ति भणिदं । जहण्णगुणाणं णिद्ध ल्हुक्खपोग्गलाणं सत्थाणेण परत्थाणेण वा णत्थि बंधो । एवं गुणविसिद्वाणं पोग्गलाणं बंधो होदि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org