________________
पुद्गल-कोश
२५१ अंतरमिति कृत्वा उक्त सजस्याऽन्तरमुत्कर्षतोऽसंख्यातः काल इति, यस्तु संजस्य कालः स निरेजस्य अन्तरम् इति कृत्वोक्त निरेजस्याऽन्तरमुत्कर्षतआवलिकाया असंख्यातो भाग इति ; एकगुणकालकत्वादीनां चाऽन्तरम् एकगुणकाल ( त्वादिकाल ) समानमेव, न पुनद्विगुण कालत्वादीनाम् अनंतत्वेन तदन्तरस्य अनंतत्वम्-वचनप्रामाण्यात्' सूक्ष्मादिपरिणतानां तु अवस्थानतुल्यमेवाऽन्तरम, यतो यदेव एकस्याऽवस्थानं तदेवाऽन्यस्याs. न्तरम्, तच्च असंख्येकालमानमिति । 'सई' इत्यादि तु सूत्रसिद्धम् ।
(ख) परमाणुपोग्गलस्स णं भंते ! सेयस्स केवइयं कालं अंतर होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं असखेज्ज कालं, परट्ठाणंतरं पडुच्च जहण्णणं एक्कं समयं, उक्कोसेणं असंखेज्ज कालं । निरेयस्स केवइयं कालं अंतरं होइ ? गोयमा ! सट्टाणंतरं पडुच्च जहण्णणं एक्क समयं, उक्कोसेण आवलियाए असंखेज्जइभागं, पर?णंतर पडच्च जहण्णेणं एक्कं समयं, उक्कोसेणं असंखेज्ज कालं।
दुपएसियस्स णं भंते ! खंधस्स सेयस्स पुच्छा। गोयमा ! सट्टाणंतरं पडुच्च जहण्णण एक्कं समयं, उक्कोसेणं असंखेज्जं कालं, परट्ठाणंतर पडुच्च जहणणं एक्कं समयं, उक्कोसेणं अणंत काल । निरेयस्स केवइयं कालं अंतरं होइ ? गोयमा ! सट्ठाणतरं पडुच्च जहण्णण एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइ भागं ; परट्ठाणंतरं पडुच्च जहष्णेणं एवक समयं, उक्कोसेणं अणंतं कालं । एवं जाव–अणंतपएसियस्स।
परमाणु पोग्गलाणं भंते ! सेयाणं केवइयं कालं अंतरं होइ ? गोयमा । नत्थि अंतरं। निरेयाण केवइयं कालं अंतर होइ ? गोयमा ! नत्थि अंतर । एवं जाव -अणंतपएसियाणं खंधाणं।
-भग० श २५ । उ ४ । सू ९४ से ९७ । पृ० ८६९ टीका-(परमाणु इत्यादि ) ( सट्टाणंतरं पडुच्च त्ति ) स्वस्थान परमाणो: परमाणु भाव एव, तत्र वर्तमानस्य यदन्तरं चलनस्य च व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं, तत्प्रतीत्य ( जहणणं एक्कं समयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org