________________
२५०
पुद्गल-कोश .२२ पुद्गल का विविध अपेक्षा से अंतरकाल
(क) परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं एग समय, उक्कोसेणं असंखेज्ज कालं ।
दुप्पएसियस्स गं भंते ! खंधस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं, एवं जावअणंतपएसिओ।
एगपएसोगाढस्स णं भंते ! पोग्गलस्स सेयस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं असंखेज्ज कालं, एवं जाव-असंखेज्जपएसोगाढे ।
एगपएसोगाढस्स णं भंते ! पोग्गलस्स णिरेयस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं, एवं जाव-असंखेज्जपएसोगाढे, वण्ण-गंध-रस-फास-सुहुमपरिणाम-बायरपरिणयाणं एएसि जं चेव संचिट्ठणा तं चेव अंतरं वि भाणियव्वं ।
सद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ? जहण्णण एगं समयं उक्कोसेणं असंखेज्जं कालं ।
असद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ। गोयमा ! जहणणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं ।
-भग० श ५ । उ ७ । सू २१ से २६ । पृ० ४८४
टोका- 'परमाणुपोग्गलस्स' इत्यावि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनम् अ ( आ) परमाणुत्वपरिणतेः तदन्तरम्-स्कंधसंबंधकालः, स च उत्कर्षतोऽसंख्यात इति। द्विप्रदेशिकस्य तु शेषस्कंधसंबंधकालः, परमाणुकालश्च अन्तरकालः स च तेषामनन्तत्वात' प्रत्येक चोत्कर्षतोऽसंख्येयस्थितिकस्वाद अनन्तः, तथा योनिरेजस्य कालः स सेजस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org