________________
५५
पुद्गल-कोश (घ) परमाणोरेकस्मिन्नेव प्रदेशे ( अवगाहः)।
-तत्त्व० अ ५ । सू १४ । भाष्य (६) पूज्यपादाचार्य :(क) अणोः प्रदेशाः न सन्ति ।
-सर्व० अ ५ । सू ११ (ख) एकस्मिन्नाकाशप्रदेशे परमाणोरवगाहः।
-सर्व० अ ५ । सू १४ (ग) अणोः प्रदेशमात्रत्वाद् द्वितीयादयोऽस्य प्रदेशा न सन्तीत्यप्रदेशोऽणुः ।
-सर्व० अ५ । सू १ (७) अकलंदेव :रूपरसगंधस्पर्शयुक्ता हि परमाणवः एकगुणरूपादिपरिणताः।
-राज० अ ५ । सू १ । पृ० ४३४ () विद्यानंदि :
(क) आत्माविमात्ममध्यं च तथात्मान्तमतौन्द्रियम् । ___ अविभागं विजानीयात् परमाणुमनंशकम् ॥
-श्लोवा० अ ५ । सू २५ में उद्धृत (ख) स्पर्शरसगंधवर्णवंतोऽणवः ।
-एलोवा• अ५ । सू २५ (९) कुन्दकुन्दाचार्य :(क) सवेसि खंधाणं जो अंतो तं वियाण परमाणू । सो सस्सदो असद्दी एको अविभागी मुत्तिभवो॥
-पंच. गा ७७ (ख) अत्तादि अत्तमझ, अत्तंतं व इंदिए गेझं । अविभागी जं दव्वं, परमाणू तं विआणाहि ॥
-नियम० अधि १ । गा २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org