________________
५४
पुद्गल-कोश कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥
-ठाण स्था १ । सू ४५ । टीका (ख) परमाणवो-निष्प्रदेशाः।
~ठाण० स्था १। सू ५१ । टीका (ग) परमाश्च ते अणवश्चेति परमाणवः ।
-ठाण० स्था २ । उ ३ । सू ८२ । टीका (४) मलयगिरि :
(क) परमाश्च तेऽणवश्च परमाणधो निविभागद्रव्यरूपास्ते च ते पुद्गलाश्च परमाणुपुद्गलाः। स्कंधत्वपरिणामरहिताः केवलाः परमाणवः इत्यर्थः।
-पण्ण० प १ । सू ६ । टीका
-जीवा० प्र १ । सू ५ । टीका (ख) ततः केवलोऽणुरेवाणुकः परमाणुरित्यर्थः एकोऽणुको यत्र स एकाणुकः।
-कर्म० भाग ५ । गा ७५ । टीका (ग) प्रतिपरमाणुरूपरसगंधस्पर्शाः।
-जीवा. प्रति १। सू ५ । टीका (५) उमास्वामी:
(क) परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः।
-प्रश० श्लो २०८ .
(ख) सर्वेषां प्रदेशाः सन्ति अन्यत्र परमाणोः।
-तत्त्व० अ ५ । सू६ । भाष्य (ग) अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः ।
-तत्त्व० अ५ । सू ११ । भाष्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org