________________
पुद्गल-कोश
(c) नेमिचन्द्र सिद्धांतचक्रवर्ती :
उवजोगो वण्णचऊ लक्खणमिह जीवपोग्गलाणं तु ।
(९) विद्यानंदि :—
त्रिकालपूरणगलनात् पुद्गला इति निर्वचनं न प्रतिपक्षमुपयातीत्यव्य
भिचारं सिद्ध ।
ततो रूपं मूर्तिरिति गृह्यते रूपादिसंस्थानपरिणामो मूर्तिः ।
-:
— गोजी० गा ५६४ पूर्वार्ध
(१०) कुन्दकुन्दाचार्य वष्णरसगंधफासा विज्जं ते पोग्गलस्स सुहुमादो ।
(२) शीलांकाचार्य :
५३
- श्लोवा ० अ ५ । सू १ । टीका
परमाणु पुद्गल की परिभाषा - नहीं मिली ।
Jain Education International
- श्लोवा • अ ५ । सू ५ । टीका
(११) श्र तसागरसूरि :
पूर्यन्ते गलन्ति च पुद्गलाः धातोस्तदर्थातिशयेन योगः मयूरभ्रमरादिवत् । - तत्त्ववृत्ति अ ५ । सू २३
'०६२ प्राचीन आचार्यो द्वारा की गई परमाणु की परिभाषा (९) नियुक्तिकार :
परमाणु पुद्गल की परिभाषा - नहीं मिली ।
- प्रव० अ २ । गा ४० पूवार्ध
(३) अभयदेवसूरि :—
(क) 'परमाणु' त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणु:द्वयणुकादिस्कंधानां कारणभूतः, आह च
For Private & Personal Use Only
www.jainelibrary.org