________________
पुद्गल-कोश (ख) पूरण-गलनधर्माणः पुद्गलाः ।
-कर्म० भाग ५। गा ८६ टीका
(५) उमास्वामी :
(क) रूपिणः पुद्गलाः।
-तत्त्व
० अ ५ । सू ५
(ख) स्पर्शरसगंधवर्णवन्तः पुद्गलाः।
-तत्त्व० अ ५ । सू २३
(ग) अजीवकाया धर्माधर्माकाशपुद्गलाः ।
-तत्त्व. अ५ । सू २
(६) अकलंकदेव :(क) पूरणगलनान्वर्थसंज्ञत्वात् पुद्गलाः ।
-राज. अ ५ । सू ।। पृ० ४३४ यथा भासं करोति भास्कर इति भासनार्थमन्तीय भास्करसंज्ञाऽन्वर्था प्रवर्तते तथा भेदात् संघातात् भेदसंघाताभ्यां च पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः, यथा शवशायनं श्मशानमिति ।
-राज० अ५ । सू १ । पृ० ४३४ (ख) रूपिद्रव्यं मूर्तिमद्-द्रव्यमित्यर्थः। तवह मूर्तिपर्यायवचनो रूपशब्दो ग्रहीतव्यः।
-राज. म ५ । सू ५ । पृ. ४४५
(७) वीरसेनाचार्य :
जेसिमण्णोण्णमविरोहोते तस्स दव्वस्स जादव्वभाविगुणा पोग्गलदव्वस्स रूप-रस-गंध-फास इव ।xxx।
-षट् खं० ४ । १। सू ४४ टीका। पु ९ । पृ० ११६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org