________________
पुद्गल-कोश स्कंधपुदगल संतति प्रवाह की अपेक्षा अनादि अनन्त है तथा स्थिति की अपेक्षा सादि शान्त है।
•०६ प्राचीन आचार्यों द्वारा की गई परिभाषा ०६.१ प्राचीन आचार्यों द्वारा की गई पुद्गल की परिभाषा (१) नियुक्तिकार :
पुद्गल की परिभाषा नहीं मिली।
(२) शोलांकाचार्य :
पुद्गल की परिभाषा–नहीं मिली।
(३) अभयदेवसूरि :
(क) पूरणगलनधर्माणः पुद्गलाः ।
-ठाण ० स्था० १ । सू. ५१ टीका
(ख) अस्ति-शब्देन प्रदेशा उच्यन्ते, अतस्तेषां काया राशयः, अस्ति-- कायाः, अथवा 'अस्ति' इत्ययं निपातः कालत्रयाभिधायो, ततोऽस्तीति सन्ति, आसन्, भविष्यन्ति च ये कायाः प्रदेशा राशयः ते अस्तिकायाः x x x। ततस्तदुपष्टम्भकत्वात् पुद्गलास्तिकायः।
भग० श २ । उ १० | ५३ । टीका (४) मलयगिरि :
(क) पुद्गलानामेव रूपादिमत्त्वात् । रूपमेषामस्तीति रूपिणः, रूपग्रहणं गंधादीनामुपलक्षणम् ।
-जीवा. प्रति १ । सू ५ । टीका .. -पण्ण० प १ । सू ४ । टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org