________________
रूपानुपात ६६२, जैन-लक्षणावली
[रोग ध्यानं स्याद् रूपवजितम् ॥ (योगशा. १०-१)। रूपाभिव्यक्तिः । (रत्नक. टी. ४-६) । ८. स्व५. रूपातीतं भवेत्तस्य यस्त्वां ध्यायति शुद्धधीः। शरीरदर्शनं रूपानुपातः। (त. वृत्ति श्रुत. ७-३१)। आत्मस्थं देहतो भिन्नं देहमात्रं चिदात्मकम् ।। संख्या- ६. दोषो रूपानुपाताख्यो व्रतस्यामुष्य विद्यते । तीतप्रदेशस्थं ज्ञान-दर्शनलक्षणम् । कर्तारं चानुभो- स्वाङ्गाङ्गदर्शनं यद्वा समस्या चक्षुरादिना ॥ (लाक्तारममूर्तं च सदात्मकम् ॥ कथंचिन्नित्यमेकं च टोसं. ६-१३२) । शुद्धं सक्रियमेव च । न रुष्यन्तं न तुष्यन्तमुदासीन- २ मेरे शरीर को देखकर स्वीकृत क्षेत्र के बाहिर स्वभावकम् ॥ कर्मलेपविनिर्मुक्तमूर्ध्वव्रज्यास्वभाव- स्थित मनुष्य शीघ्र ही कार्य को कर देंगे, ऐसा कम् । स्वसंवेद्यं विभुं सिद्धं सर्वसंकल्पवर्जितम् ।। सोचकर मर्यादीकृत क्षेत्र के भीतर स्थित रहते हुए
उन्हें अपना रूप दिखलाना यह रूपानपात नामक तीतमिदं देव निश्चितं मोक्षकारणम् ॥ (ध्यानस्तव देशव्रत (देशावकाशिकवत) का एक अतिचार है। ३२-३६)। ६. ध्यानत्रयेऽत्र सालंबे कृताभ्यासः ३ मर्यादित क्षेत्र के बाहिर प्रयोजन के उपस्थित पुनः पूनः। रूपातीतं निरालम्बं ध्यातुं प्रक्रमते होने पर शब्द का उच्चारण न करते हुए ही दूसरों यतिः ॥ इन्द्रियाणि विलीयन्ते मनो यत्र लयं व्रजेत् । को समीप लाने के लिए अपने शरीर के रूप को ध्यात-ध्येयविकल्पेल्पोन तद् ध्यानं रूपवजितम् ॥ दिखलाना, इसे रूपानुपात कहा जाता है। अमर्तमजमव्यक्तं निर्विकल्पं चिदात्मकम् । स्मरेद्य- रूपाभिव्यक्ति-देखो रूपानुपात । त्रात्मनात्मानं रूपातीतं च तद्विदुः ॥ (भावसं. वाम. रूपी--देखो अरूपी। १. गुणाविभागपडिच्छेदेहि ६६४-६६)।
समाणा जे णिद्ध-ल्हुक्खगुणजत्तपोग्गला ते रूविणो २ जिसका चित्त रूपस्थ ध्यान में भ्रान्ति से रहित णाम । (धव. पु. १४, पृ. ३१-३२) । २. रूपं होकर स्थिर हो चुका है वह जो फिर अमूर्त, अज रूप-रसादिसंस्थानपरिणामलक्षणा मूर्तिविद्यते येषां ते (जन्म-मरणादि से रहित) अव्यक्त, चेतन, प्रानन्द- रूपिणः । (त. वृत्ति श्रुत. ५-५)। रूप, शद्ध, कर्म-मल से रहित और अविनश्वर प्रारमा १ जो स्निग्ध प्रौर रूक्ष गुणयुक्त पुद्गल गुणों के का प्रात्मा के द्वारा ध्यान करता है उसे रूपातीत- अविभागप्रतिच्छेदों की अपेक्षा समान होते हैं वे रूपी ध्यान कहा जाता है। प्ररूपध्यान व गतरूपध्यान कहलाते हैं। २ रूप-रसादि के संस्थान परिणाम इसके नामान्तर हैं।
स्वरूप मूर्ति जिनके विद्यमान होती है उन्हें रूपी रूपानुपात-१. स्वविग्रहदर्शनं रूपानुपातः । (स. कहा जाता है। सि. ७-३१) । २. स्वविग्रहप्ररूपणं रूपानुपातः। रेचक-१. निःसार्यतेऽतियत्नेन यत्कोष्ठाच्छ्वसनं मम रूपं निरीक्ष्य व्यापारमचिरान्निष्पादयन्ति इति शनैः। स रेचक इति प्राज्ञैः प्रणीतः पवनागमे ।। स्वविग्रहप्ररूपणं रूपानुपात इति निर्णीयते । (त. (जाना. २६-६, पृ. २८५); यत् कोष्ठादतियवा. ७,३१, ४)। ३. रूपानुपातः अभिग्रहीतदेशाद स्नेन नासाब्रह्मपूरातनः। बहिः प्रक्षेपणं वायोः स बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां रेचक इति स्मृतः ॥ (ज्ञाना. २, २८६ उद्.) । समीपानयनाथं स्वशरीररूपदर्शनं रूपानुपातः । २. यः कोष्ठादतियत्नेन नासाब्रह्मपुराननैः । बहिः (प्राव. अ. ६, हरि. व. पृ. ८३५) । ४. स्वविग्रह- प्रक्षेपणं वायोः स रेचक इति स्मृतः॥ (योगशा. प्ररूपणं रूपानुपातः। (त. श्लो. ७-३१) ५. मम ५-६)। ३. निःसार्यते ततो यत्नान्नाभि-पद्मोदराच्छ रूपं निरीक्ष्य व्यापारमचिरान्निष्पादयन्तीति स्वांग- नः। योगिना योगसामर्थ्याद्रेचकारख्यःप्रभञ्जनः ।। दर्शनं रूपानुपातः । (चा. साः पृ. ६)। ६. तथा (भावसं. वाम. ६६६)। रूपं स्वशरीरसम्बन्धि उत्पन्नप्रयोजनः शब्दमनुच्चार- १ प्रतिशय प्रयत्नपूर्वक जो उदर से ॥ यन् आह्वानीयानां दृष्टावनुपातयति, तदर्शनाच्च को निकाला जाता है, इसे रेचक प्राणायाम कहते ते तत्समीपमागच्छन्तीति रूपानुपातः। (योगशा. हैं। स्वो. विव. ३-११७) । ७. मर्यादीकृतदेशे स्थितस्य रोग-खय-कुटु-जरादो रोगो णाम । (धव. पु. बहिर्देशे कर्म कुर्वतां कर्मकराणां स्वविग्रहप्रदर्शनं १३, पृ. ३३६) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org