________________
रूपस्थध्यान] ६६१, जैन-लक्षणावली
[रूपातीतध्यान सफेद वर्ण की प्रधानता से उसे सफेद कहना रूप- निषण्णस्स वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नसत्य माना जाता है।
दीप्रपादनखद्युतेः ॥ दिव्य-पुष्पोत्कराकीर्णासंकीर्णरूपस्थध्यान-१. जारिसमो देहत्थो झाइज्जइ देह- परिषद्भुवः । उत्कन्धरैर्मृगकुलः पीयमानकलध्वनेः ॥ बाहिरे तह य । अप्पा सुद्धसहावो तं रूवत्थं फूड शान्तवैरेभ-सिंहादिसमुपासितसन्निधेः । प्रभोः समवझाणं ॥ रूवत्थं पुण दुविहं सगयं तह परगयं च सरणस्थितस्य परमेष्ठिनः ॥ सर्वातिशययुक्तस्य णायव्वं । तं परगयं भणिज्जइ झाइज्जइ जत्थ पंच- केवलज्ञान-भास्वतः । अर्हतो रूपमालम्ब्य ध्यानं पर मेट्ठी ।। सगयं तं रूवत्थं झाइज्जइ जत्थ अप्पणो रूपस्थमुच्यते ॥ राग-द्वेष-महामोहविकाररकलङ्किअप्पा । णियदेहस्स बहित्थो फुरंतरवितेयसंकासो॥ तम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ।। (भावसं. दे. ६२३-२५) । २. प्रतिमायां समारोप्य तीथिकैरपरिज्ञातयोगमुद्रामनोरमम् । अक्ष्णोरमन्दस्वरूप परमेष्ठिनः । ध्यायतः शुद्धचित्तस्य रूपस्थं मानन्दनिःस्यन्दं दददद्भुतम् ॥ जिनेन्द्रप्रतिमारूपध्यानमिष्यते ॥ (अमित. श्रा. १५-५४)। ३. रूप- मपि निर्मलमानसः । निनिमेषदृशा ध्यायन रूपस्थध्यास्थं सर्वचिद्रूपं Xxx ॥ (ब. द्रव्यसं. टी. ४८ नवान् भवेत् ॥ (योगशा. ६, १-१०)। ७. तव उद.)। ४. आदित्यमहिमोपेतं सर्वज्ञ परमेश्वरम । नामाक्षरं शुभ्रं प्रतिबिम्बं च योगिनः। ध्यायतो ध्यायेद्देवेन्द्र-चन्द्रार्कसमान्तस्थं स्वयम्भुवम् ॥ सर्वाति- भिन्नमीशेदं ध्यानं रूपस्थमीडितम् ॥ शुद्धं शुभ्रं शयसंपूर्ण सर्वलक्षणलक्षितम् । सर्वभूतहितं देवं शील- स्वतो भिन्न प्रतिहार्यादिभूषितम् । देवं स्वदेहमहन्तं शैलेन्द्रशेखरम् ॥ सप्तधातुविनिर्मुक्तं मोक्षलक्ष्मी- रूपस्थं ध्यान [य] तोऽथवा ॥ (ध्यानस्तव ३०-३१)। कटाक्षितम् । अनन्तमहिमाधारं सयोगिपरमेश्वरम ॥ ८. अात्मा देहस्थितो यद्वच्चिन्त्यते देहतो बहिः । तद् अचिन्त्यचरितं चारुचरित्रः समुपासितम् । विचित्र- रूपस्थं स्मृतं ध्यानं भव्य-राजीवभास्करः। (भावसं. नयनिर्णीतं विश्वं विश्वकबान्धवम् ॥ निरुद्धकरण- वाम. ६६३)। ग्राम निषिद्धविषयद्विषम् । ध्वस्तरागादिसन्तानं १ जिस प्रकार शरीर में स्थित शुद्ध स्वभाव वाले भवज्वल
चम् ।। दिव्यरूपधरं धीरं विशुद्धज्ञान- प्रात्मा का ध्यान किया जाता है उसी प्रकार शरीर लोचनम् । अपि त्रिदशयोगीन्द्रः कल्पनातीतवैभवम ॥ से बाहिर उसका जो ध्यान किया जाता है उसे स्याद्वाद-पविनिर्धातभिन्नान्यमतभूधरम् । ज्ञानामृत- __रूपस्थध्यान कहा जाता है। वह स्वगत और परगत पयःपूरैः पवित्रितजगत्त्रयम् ॥ इत्यादिगणनातीतगुण- के भेद से दो प्रकार का है। पांच परमेष्ठियों के रत्नमहार्णवम् । देवदेवं स्वयम्बद्धं स्मराद्यं जिन- ध्यान का नाम परगत और शरीर से बाह्य अपने भास्करम् ॥ (ज्ञाना. २६, १-८, पृ. ४०६)। प्रात्मा के ध्यान का नाम स्वगत रूपस्थध्यान है। ५. प्रायासफलिहसंणिहतणप्पहासलिलणिहिणिब्ब- २ परमेष्ठी के स्वरूप को प्रतिमा में प्रारोपित डत । णर-सुरतिरीडमणि किरणसमूहरंजियपयंबु- करके जो उसका ध्यान किया जाता है, इसे रूपरथरुहो । वरअपाडिहारेहिं परिउडो समवसरणमझ- ध्यान कहते हैं। गो। परमप्पाणंतचउयणिो पवणमग्गट्रो।। एरि- रूपातीतध्यान-देखो प्ररूप व गतरूप ध्यान । १. सम्रो च्चिय परिवारवज्जियो खीरजल हिमज्झे वा। xxx रूपातीतं निरञ्जनम् ।। (बृ. द्रव्यसं. टी. वरखीरवण्णकंदुत्थकण्णियामझदेसट्रो ॥ खीरुवहि- ४८ उद्.)। २. अथ रूपे स्थिरीभूतचित्तः प्रक्षीणसलिलधाराहिसेयधवलीकयंगसव्वंगो। जं झाइज्जइ विभ्रमः । अमूर्तमजमव्यक्तं ध्यातुं प्रक्रमते ततः ।। एवं रुवत्थं जाण तं झाणं ॥ (वसु. श्रा. ४७२-७५)। चिदानन्दमयं शुद्धममूर्त परमाक्षरम् । स्मरेद्यत्रात्मना६. मोक्षश्रीसम्मुखीनस्य विध्वस्ताखिलकर्मणः । चतु- त्मानं तद्रूपातीतमिष्यते ।। (ज्ञाना. ४०, १५-१६, मुंग्वस्य निःशेषभुवनाभयदायिनः ॥ इन्दुमण्डलसंका- पृ. ४१६) । ३. वण्ण-रस-गंध-फासेहिं वज्जियो शच्छत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बित- णाण-दसणसरूपो । जं झाइज्जइ एवं तं झाणं रूव. विवस्वतः ॥ दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसम्पदः। रहियं ति ॥ (सु. श्रा. ४७६) । ४. अमूर्तस्य रणद्विरेफझङ्कारमखराशोकशोभिनः ॥ सिंहासन- चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्।
ल. १२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org