________________
मौर्य ]
मलय. वृ. २८८, पृ. ४५४; प्रव. सारो. वृ. ४६; कर्मवि. ग. परमा व्या. ५; कर्मप्र. यशो. वृ. १, पृ. ४) । १०. मोहयति विपर्यासमापादयति इति मोहनीयम् । ( धर्मसं. मलय. वृ. ६०७ ) ।
१ जो मिथ्यात्वादिस्वरूप होकर प्राणी को मोहित किया करता है उसे मोहनीयकर्म कहते हैं । २ जो पुद्गल द्रव्यस्वरूप कर्म जीव को मोहित (विमूढ ) करता है वह मोहनीय कर्म कहलाता है । ४ जो प्राणियों को मोहित करता है—उन्हें सत्असत् के विवेक से रहित] करता है उसका नाम मोहनीय है ।
मौखर्य - १. घाटयप्रायं यत्किञ्चनानर्थकं बहुप्रलपितं मौखर्यम् । ( स. सि. ७-३२) । २. मौखर्यमसंबद्धबहुप्रलापित्वम् । ( त. भा. ७-२७ ) । ३. घाटचप्रायमबद्ध बहुप्रलापित्वं मौखर्यम् । प्रशालीनतया यत्किञ्चनानर्थक- बहुप्रलपनं मौखर्यमिति प्रत्येतव्यम् । (त. वा. ७, ३२, ३) । ४. मौखर्यं घार्ष्ययात् प्राथोऽपत्यासंबद्धप्रलापित्वमुच्यते । ( श्रा. प्र. १५७; प्राव. हरि. वृ. ६, पृ. ८३० ) । ५. घाटय प्रायोऽसंबद्ध बहुप्रलापित्वं मौखर्यम् । (त. श्लो. ७-३२ ) । ६. अशालीनतया यत्किञ्चनानर्थकं बहुप्रलपनं तन्मौखर्यम् । (चा. सा. पू. १० ) । ७. धार्ष्टप्रायं बहुप्रलापित्वं मौखर्यम् । ( रत्नक. टी. ३-३५ ) । ८. मुखमस्यास्तीति मुखरः, तद्भावः कर्म वेति मौखयं धार्ष्टयप्रायमसभ्यासत्यासंबद्धप्रलापित्वम् । अयं च पापोपदेशव्रतस्यातिचारो मौखर्ये सति पापोपदेशसम्भवात् । (ध. वि. मु. वृ. ३ - ३० ) । ६. मौखर्यं मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाट:, तद्भावो मौखर्यं धार्ष्टयप्रायमसभ्यासंबद्धबहुप्रलापित्वम् । (योगशा. स्वो. विव. ३-११५; सा. ध. स्वो टी. ५-१२; धर्मसं. मान. स्वो वृ. २-५४, १. ११३) । १०. धृष्टत्वप्रायो बहुप्रलापः यत्किचिदनर्थकं वचनं यद्वा तद्वा तद्वचनं मौखर्यमुच्यते । (त. वृत्ति श्रुत. ७-३२) । ११. मौखर्यदूषणं नाम रतप्रायं वचः शतम् । अतीव गर्हितं घटाद्यद्वात्यर्थं प्रजल्पनम् ।। (लाटीसं. ६, १४३)। १ धृष्टता से प्रायः जो कुछ भो निरर्थक बहुत बकवाद किया जाता है उसका नाम मौखर्य यह श्रर्थदण्डव्रत का एक प्रतिचार है । ८ धृष्टता के
Jain Education International
[ म्लेच्छ
साथ असभ्य, असत्य व श्रसम्बद्ध बकवाद करने को मौर्य कहा जाता है । यह पापोपदेशव्रत ( श्रनर्थदण्डव्रत का एक भेद) का प्रतिचार है, क्योंकि मुखरता के होने पर पापोपदेश की सम्भावना है । प्रक्षित - १ ससिणिद्वेण य देयं हत्थेण य भायणेण दब्बीए । एसो मक्खिददोसो परिहरदव्वो सदा मुणिणा ॥ ( मूला ६-४५) । २. तदानीमेव सिक्ता सत्यालिप्ता सती वा छिद्रस्रुत ( ? ) जलप्रवाहेण वा, जलभाजनलोठनेन वा तदानीमेव लिप्ता वा म्रक्षिता । (भ. श्री. विजयो. २३० ) । ३. म्रक्षितस्तं - लाद्यभ्यक्तस्तेन भाजनादिना दीयमानमाहारं यदि गृह्णाति म्रक्षितदोषो भवति । (मूला. वृ. ६-४३) । ४. सस्नेहहस्त-पात्रादिदत्तं यन्म्रक्षितं मतम् । श्राचा. सा. ८-४६) । ५. पृथिव्युदक- वनस्पतिभिः सचितरचित्तैरपि मध्वादिभिहितैराश्लिष्टं यदादि तन्म्रक्षितम् । (योगशा. स्वो विव. ३८, पृ. १३७; धर्मसं. मान. स्वो वृ. ३ - २२, पृ. ४२ ) । ६. म्रक्षितं स्निग्धहस्ताद्यैर्दत्त XXX । (अन. ध. ५-३० ) । ७. तदानीमेव सिक्ता लिप्ता वा म्रक्षिता । (भ. प्रा. मूला. २३० ) । ८. सस्नेहहस्त-पात्रादिना यद्दत्तं तन्म्रक्षितम् । ( भावप्रा. टी. EE )
९४०, जैन-लक्षणावली
१ चिकने हाथ, पात्र अथवा दव ( कलछी या चम्मच) से भोज्य पदार्थ के देने पर वह प्रक्षित नामक एषणा (प्रशन ) दोष से दूषित होता है । २ जो वसति उसी समय जलप्रवाह से सींची गई है या लीपी गई है अथवा जलपात्र के लुढ़कने से लिप्त हुई है वह वसति प्रक्षित दोष से युक्त होने के कारण साधु के लिए अग्राह्य होती है । ५ सचित्त पृथिवी, जल और वनस्पति से तथा श्रचित्त भी मधु आदि निन्द्य पदार्थ से सम्बद्ध अन्न प्रक्षितदोष से दूषित होता है । यह १० एषणा दोषों में दूसरा
.
म्लेच्छ - १. से किं तं मिलिक्खू ? मिलिक्खू क्षणेगविहा पं० तं० सगा जवणा चिलाया सबर बब्बर-मुरंstars-for-वकणिया कुलक्ख-गोंड - सिंहलपारस- गोघा कोंच-अंबड इद मिल- चिल्लल-पुलिंद-हारोस- दोव वोक्काण गन्धाहारवा पहलिय प्रज्झल - रोमपास उसा मलया य बंधुया य सूर्यालि कोंकणग-मेयपल्हव - मालव- मग्गर अभासिया कणवीर ल्हसिय खसा खासिय-दूर मोंढ डोंबिल गलग्रोस पोस
For Private & Personal Use Only
www.jainelibrary.org