________________
मोक्षोपाय |
धीन होता हुआ बाधा से रहित, प्रतीन्द्रिय, श्रविनश्वर और घातिया कर्मों के क्षय से उत्पन्न होता है उसे मोक्षसुख जानना चाहिए।
मोक्षोपाय - देखो मोक्षमार्ग । परनिरपेक्षतया निजपरमात्मतत्त्वसम्यक् श्रद्धान परिज्ञानानुष्ठानशुद्धरत्नत्र यात्मक मार्गो मोक्षोपाय: । (नि. सा. वृ. २) । बाह्य पदार्थों से निरपेक्ष रह कर अपने उत्कृष्ट श्रात्मतत्वविषयक समीचीन श्रद्धान, ज्ञान श्रौर प्रनुष्ठानरूप जो शुद्ध रत्नत्रय स्वरूप मोक्ष का मार्ग है उसे मोक्ष का उपाय जानना चाहिए । मोषमनयोग - मोषवचननिबन्धनमनसा योगो मोमनोयोगः । ( धव. पु. १, पृ. २८१) । मृषा वचन के कारणभूत मन से जो योग होता है मोहः । ( परमा. त. १ - २३ ) । उसे मोषमनोयोग कहते हैं । मोषवाक्- १. यां श्रुत्वा स्तेये वर्तते सा मोषवाक् । (त. वा. १,२०,१२ ) । २. या प्रवर्तयति ये मोघ [ष] वाक् सा समीरिता । (ह. पु. १०, ε६) :
१ जिस वचन को सुनकर प्राणी चोरी में प्रवृत्त होता है उसे मोषवाक् (मृषाभाषा) कहते हैं । मोह - १. भावोवयमईओ मुज्झइ नाण-चरणंतराईसु । इड्ढी बहुविहा दट्ठे परतित्थियाणं तु ।। (बृहत्क. भा. १३२५ ) । २. मोहश्चाज्ञानम् । (त. वा. १, १, ४४ ) । ३. धर्माय हीनकुलादिप्रार्थनं मोहः, तद्धेतुकत्वात्, ऋद्धयभिष्वङ्गतो धर्मप्रार्थनापि मोहः, तद्धेतुकत्वादेव । ( ललितवि. पू. ६४ ) । ४. गुह्यतेऽनेनेति मोहः मोहवेदनीयं कर्म । मोहनं वा मोहः, मोहवेदनीयकर्मापादितोऽज्ञानपरिणाम एव । ( पंचसू. व्या पृ. १) । ५. हेयेतरभावाधिगमप्रतिबन्धविधानान्मोह इति । ( घ. वि. ८-११) । ६. श्रज्ञानलक्षणो मोहः । (श्रा. प्र. टी. ३६३) । ७. क्रोध-मानमाया- लोभ-हास्य रत्य रति शोक भय जुगुप्सा-स्त्रीपुन्नपुंसक वेद- मिथ्यात्वानां समूहो मोहः । ( धव. पु. १२, पृ. २८३ ) ; पंचविहमिच्छतं सम्मामिच्छत्तं सासणसम्मत्तं च मोहो । ( धव. पु. १४, पृ. ११) । ८. लब्धे (वस्त्रे ) ममेदभावलक्षणो मोहः । (भ. श्री. विजयो. ८५) । ६. सामान्येन दर्शन- चारित्रमोहनीयोदयोपजनिता विवेकरूपो मोहः । (पंचा. का. अमृत. वृ. १४० ) । १०. शुद्धात्मश्रद्धानरूपसम्यक्त्वस्य विनाशको दर्शनमोहाभिधानो मोह इत्युच्यते ।
Jain Education International
[ मोहनीय
( प्रव. सा. जय. वृ. १-७) । ११. मोहः पदार्थेष्वयथावबोधः । ( समवा. अभय वृ. १३७ ) । १२. मुह्यतेऽनेनेति मोह :- मोहवेदनीयं कर्म तेन यथावस्थितवस्तुतत्त्वपरिच्छेदविषये जन्तोरज्ञानपरिणामापादात्, मोहनं वा मोहः मोहनीयकर्म्मविपाकोदयजनितो जन्तोरज्ञानपरिणाम एव । ( धर्मसं. मलय. वृ. १ ); बाह्यार्थे यद्विज्ञानं तत्सत्त्वसाधनप्रवणमुपजायते तत्मोहः । (धर्मसं. मलय. वृ. ६६५) । १३. मोहयति जानानमपि प्राणिनं सदसद्विवेक विकलं करोतीति मोहः । ( कर्मवि. दे. स्वो वृ. ३) । १४. मोहिताहित विवेक विकलत्वम् । ( सा. ध. स्वो. टी. ४-५३) । १५. शरीरस्याहमित्येकत्वलक्षणो
६३६, जन-लक्षणावली
१३, पृ. २०८ ) ;
१ शंकादिरूप परिणामों से दूषित बुद्धिवाला प्राणी जो ज्ञानविशेषों ( श्रवधि व मनःपर्यायादि) और चारित्रभेदों में व्यामोह को प्राप्त होता है तथा अन्य मिथ्यादृष्टियों की बहुत प्रकार की ऋद्धियों को देखकर जो मुग्ध होता है, इसका नाम मोह है । २ प्रज्ञान या अविवेक को मोह कहा जाता है । ७ क्रोधादि कषायों और हास्यादि नोकषायों के समूह को मोह कहते हैं । मोहनीय- - १. मोहयतीति मोहनीयं मिथ्यात्वादिरूपत्वात् । (श्रा. प्र. टी. ८) । २. मुह्यत इति मोहनीयम् XXX अथवा मोहयतीति मोहनीयम् । ( धव. पु. ६, १२ ); विमोहसहावं जीवं मोहेदित्ति मोहणीयं । ( धव. पु. मोहयतीति मोहनीयं कम्मदव्वं । ( धव. पु. १३, पृ. ३५७ ) । ३. मोहयति मोहनं वा मुह्यतेऽनेनेति वा मोहनीयम् । ( त. भा. सिद्ध वृ. ८-५) । ४. मोहयति सदसद्विवेक विकलान् प्राणिनः करोतीति मोहनीयम् । (पंचसं स्वो वृ. ३-१, पृ. १०७ ) । ५. मोहेइ मोहणीयं XXX । ( कर्मवि. ग. ३५) । ६. नीयते येन मूढत्वं मद्येनेव शरीरवान् । मोहनं XXX ॥ ( पंचसं प्रमित. २- १०, पृ. ४९) । ७. मुह्यन्ति सत्कृत्येभ्यः पराङ्मुखीभवन्ति जीवा श्रनेनेति मोहनीयम् । ( शतक. मल. हेम. वृ. ३८) । ८. सुरापानसमं प्राज्ञा मोहनीयं प्रचक्षते । यदनेन विमूढात्मा कृत्याकृत्येषु मुह्यति ॥ ( त्रि. श. पु. च. २. ३, ४७० ) । ६. मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयम् । ( प्रज्ञाप.
For Private & Personal Use Only
www.jainelibrary.org