________________
मोक्षतरुबीज ]
कमवस्थान्तरं मोक्ष उच्यते । ( त वृत्ति श्रुत. १ - १ उत्थानिका) । ५५. पुंसोऽवस्थान्तरं मोक्षः कृत्स्नकर्मक्षये सति । ज्ञानानन्दादिधर्माणामाविर्भावात्मकः स्वतः । ( जम्बू. च. ३-६० ) । ५६. मोक्षः स्वात्मप्रदेशस्थितविविधविधेः कर्म पर्याय हानिर्मूलात्तत्कालचित्ताद्विमलतरगुणोद्भूतिरस्या यथावत् ।
स्याच्छुद्धात्मोपलब्धेः परमसमरसीभावपीयूषतृप्तिः शुक्लध्यानादिभावापरकरणतनोः संवरान्निर्जरायाः ॥ ( अध्यात्मक. १ - ५ ) । ५७. मोक्षं सर्वकर्मविचटनरूपं निःश्रेयसम् । ( सम्बोधस. वृ. २) । ५८. मोक्षः सर्वकर्मक्षयलक्षणः । (ज्ञा. सा. वृ. ७-१) । ५६. मोक्षः पुनः सम्यग्दर्शन- ज्ञान-चारित्रेभ्यः कर्मणामत्यन्तोच्छेदः । ( धर्मसं. मान. स्वो वृ. पू. २४) । १ बन्ध के हेतुभूत श्रात्रव के निरोध स्वरूप संवर और निर्जरा के द्वारा जो समस्त कर्मों का क्षय होता है उसका नाम मोक्ष है 1 ६ कर्मद्रव्यों के साथ जो जीव का संयोग होता है उसे बन्ध प्रोर उसके वियोग को मोक्ष जानना चाहिए । मोक्षतरुबीज - कि मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् । ( प्रश्नो ४ ) ।
मोक्षरूप वृक्ष का बीज क्या है ? क्रिया ( श्राचरण ) सहित सम्यग्ज्ञान उस मोक्ष रूप वृक्ष का बीज ( उपाय ) है ।
३८, जैन- लक्षणावली
मोक्षमार्ग - १. रायादिदोसर हिलो जिणसासणे मोक्खमग्गुति ॥ ( चारित्रप्रा . ३८ ) । २. निच्चेलं पाणिपत्तं उवइट्ठे परमजिनवरिदेहि । एक्को वि मोक्खमग्गो सेसा य श्रमग्गया सव्वे ॥ ( सूत्रप्रा . १० ) । ३. सम्मत्त - णाणजुत्तं चारितं राग-दोसपरिहीणं | मोक्खस्स हवदि मग्गो भव्वाणं लद्धबुद्धीणं ॥ ( पंचा. का. १०६); धम्मादीसद्दहणं सम्मत्तं नाणमंग-पुव्वगदं । चिट्ठा तवंमि चरिया ववहारो मोक्खमग्गो ति ॥ णिच्चयणयेण भणिदो तिहि तेहि समाहिदो हु जो श्रप्पा । ण कुणदि किंचिवि अण्णं ण मुर्यादि मोक्खमग्गोत्ति ।। (पंचा. का. १६०-६१ ) । ४. दंसण - णाण चरिताणि मोक्खमग्गं जिणाविति ॥ ( समयप्रा ४४० ) । ५. सम्यग्दर्शन - ज्ञान चारित्राणि मोक्षमार्गः । (त. सू. १-१; पंचा. श्रमृत. वृ. १६० ) । ६. सम्यक्त्व -ज्ञान-चारित्रः संपदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि
Jain Education International
[ मोक्षसुख
मोक्षमार्गोऽप्यसिद्धिकरः ॥ ( प्रशमर. २३० ) । ७. सम्यग्दर्शन-ज्ञान-चारित्रात्मको मोक्षमार्गः । (त. इलो. पृ. १०) ८. XXX सम्यग्दर्शन - ज्ञान- चारित्राहमको मोक्षमार्ग: XXX। (सूत्रकृ. नि. शी. वृ. २७, पृ. ६) । ६. एवं सम्यग्दर्शन - बोध चरित्रत्रयात्मको नित्यम् । तस्यापि मोक्षमार्गो भवति निषेव्यो यथाशक्तिः ॥ ( पु. सि. २० ) ; सम्यक्त्वचरित्र - बोधलक्षणो मोक्षमार्ग इत्येषः । मुख्योपचाररूपः प्रापयति परं पदं पुरुषम् ।। ( पु. सि. २२२ ) । १०. स्यात् सम्यग्दर्शनज्ञानचारित्रत्रितयात्मकः । मार्गो मोक्षस्य भव्यानां युक्त्यागमसुनिश्चितः ॥ (त. सा. १-३) । ११. न खलु द्रव्यलिंगं मोक्षमार्गः, शरीराश्रितत्वे सति परद्रव्यत्वात् । तस्माद् दर्शन-ज्ञानचारित्राण्येव मोक्षमार्गः, श्रात्माश्रितत्वे सति स्वद्रव्यत्वात् । ( समयप्रा. अमृत. वृ. ४४० ) । १२. स च मुक्तिमार्गः सम्यग्दर्शन- ज्ञान चारित्रात्मक एव युक्तः । (बृ. सर्वज्ञसि. पू. १८० ) । १३. ज्ञान-दर्शनचारित्र तपसां संहतिश्च या । सम्यक्पदोपसंसृष्टा मोक्षमार्ग. प्रकीर्तितः ।। (मोक्षपं १) । १४. मोक्षः सर्वकर्मविप्रयोगलक्षणः, तस्य मार्गः सम्यग्दर्शन-ज्ञानचारित्रलक्षणः । (त. वृत्ति श्रुत. पृ. १) । १५. सम्यग्दृग्ज्ञान-वृत्तं त्रितयमपि युतं मोक्षमार्गो विभ क्तात् सर्वं स्वात्मानुभूतिर्भवति च तदिदं निश्चयातत्त्वदृष्टेः । (अध्यात्मक. १- ६) |
२ वस्त्र का परित्याग कर दिगम्बर होते हुए पात्र के बिना हाथों से ही भोजन करना, यह मोक्षमार्ग का लक्षण माना गया है । ३ सम्यग्दर्शन व सम्यग्ज्ञान से सहित तथा राग-द्वेष से रहित चारित्र को मोक्षमार्ग जानना चाहिए । मोक्षविनय - इहलोकानपेक्षस्य श्रद्धान-ज्ञान-शिक्षादिषु कर्मक्षयाय प्रवर्तनं मोक्ष विनयः । ( उत्तरा. नि. शा. वृ. २६) ।
इस लोक सम्बन्धी सुख की अपेक्षा न करके कर्मक्षय के लिए श्रद्धान, ज्ञान और शिक्षा आदि में प्रवृत्त होना; इसका नाम मोक्षविनय है । मोक्षसाधन - देखो मोक्षमार्ग । मोक्षसुख - आत्मायत्तं निराबाधमतीन्द्रियमनश्वरम् । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः ॥ ( तत्वानु. २४२) ।
जो सुख पर पदार्थों की अपेक्षा से रहित होकर ग्रात्मा
For Private & Personal Use Only
www.jainelibrary.org