________________
मिथ्यात्व] ६१७, जैन-लक्षणावलो
[मिथ्यात्व xxx ॥ (प्रद्युम्नच. ६-३४)। १२. मिथ्यात्व- तत्त्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ (धर्मश. मुदयेनोक्तं मिथ्यादर्शनकर्मणः । (त. सा. २-६२)। २१-१३१) । ३१. अनन्तद्रव्य-पर्यायात्मकेषु भावेषु १३. अन्यथावस्थितेष्वर्थेष्वन्यथैव रुचिर्नृणाम् । दृष्टि: विपरीताभिनिवेशलक्षणमश्रद्धानम् । (भ. प्रा. मूला. मोहोदयान्मोहो मिथ्यादर्शनमुच्यते ।। (तत्त्वानु. ६)। १८२५)। ३२. मिथ्यात्वं महत्प्रणीततत्त्वविपरी१४. जिणधम्ममि परोसं बहइ य हियएण जस्स तावबोधरूपम् । (बृहत्क. भा. क्षे. वृ. ८३१) । उदएणं । तं मिच्छत्तं कम्मं संकिट्ठो तस्स उ वि- ३३. जीवाणं मिच्छुदया अणउदयादो अतच्चसद्धाणं । वागो। (कर्मवि. ग. ३६)। १५. वस्त्वन्यथा परि- हवदि ह तं मिच्छत्तं अणंतसंसारकारणं जाणे ॥ च्छेदो ज्ञाने सम्पद्यते यतः। तन्मिथ्यात्त्वं मतं सद्धिः (भावत्रि. १५)। ३४. मिच्छोदयेणf कर्मारामोदयोदकम् ॥ (योगसा. प्रा. १-१३)। हणं तु तच्चप्रत्थाणं । (प्रास्रवत्रि. ३)। ३५. १६. मिच्छोदयेण मिच्छत्तमसद्दहणं तु तच्चप्रत्था- अदेवागुर्वधर्मेषु या देव गुरु धर्मघी: । तस्मिथ्यात्वम् णं । (गो. जो. १५)। १७. मिथ्यादर्शनमतत्त्व- Xxx ॥ (गुण. मा. ६); महामोहाद्यथा श्रद्धानम् । (चा. सा. पू. ४) । १८. सम्यक्त्व ज्ञान- जीवो न जानाति हिताहितम । धर्मावमौ न जानाति चारित्रविपर्ययपरं मनः । मिथ्यात्वं नषु भाषन्ते तथा मिथ्यात्वमोहितः ॥ (गुण. क्रमा. ८) । सूरयः सर्वदेहिनः ।। (उपासका. ७) । १६. xx ३६. Xxx मिच्छ जिणधम्मविवरीयं । (कर्मX पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणम । वि. दे. १६); मिथ्यात्वं जिनधर्माद विपरीतं (अमित. श्रा. २-५)। २०. अभ्यन्तरे वीतराग- पर्यस्त ज्ञेयमिति शेषः । अत्रायमाशयः-राग-द्वेषनिजात्मतत्त्वानुभूतिरुचिविषये विपरीताभिनिवेश- मोहादिकलङ्काङ्कितेऽदवेऽपि देवबुद्धिः, “धर्मज्ञो धर्मजनकं बहिविषये तु परकीयशुद्धात्मतत्त्वप्रभृतिसमस्त- कर्ता च सदा धमपरायणः । सत्त्वानां धर्मशास्त्रार्थद्रव्येषु विपरीताभिनिवेशजनकं मिथ्यात्वम् । (बृ. देशको गुरुरुच्यते ॥” इत्यादिप्रतिपादितगुरुलक्षणद्रव्यस. टी. ३०)। २१. विपरीताभिनिवेशोपयोग- विलक्षणेऽगुरावपि गुरुबुद्धिः, सयम-सूनत-शौच-ब्रह्मविकाररूपं शुद्धजीवादिपदार्थविषये विपरीतश्रद्धानं सत्यादि- (ब्रह्माकिञ्चन्यादि-) स्वरूपधर्मप्रतिमिथ्यात्वम् । (समयप्रा. जय. वृ. ६५)। २२. पक्षेऽधर्मेऽपि धर्मबुद्धि रिति मिथ्यात्वम् । (कर्मवि.
दे. स्वो. व. १६) । ३७. दर्शनमोहनीयप्रकृतिभेसायरूपो मिथ्यात्वम् । (मूला. वृ. ५-४०) । दस्य मिथ्यात्वकर्मण उदयेन फलदानशक्तिविपाकेन २३. भगवदर्हत्परमेश्वरमार्गप्रतिकूलमार्गाभासमार्ग- जायमानं तत्त्वार्थानां जीवाजीवास्रव-बन्ध-संवरश्रद्धानं मिथ्यादर्शनम् । (नि. सा. वृ. ६१) । २४. निर्जरा-मोक्षणाम् अश्रद्धानम् अनभ्युपगमो मिथ्यामिथ्यात्वं नाम सर्वज्ञप्रज्ञप्तेषु जीवाजीवादिभावेषु त्वम् । (गो. जो. म. प्र. १५) । ३८. यदुदयात्सर्वनित्यानित्यादिविचित्रपर्यायपरम्परापरिगतेषु विपरी- ज्ञवीतरागप्रणीतसम्यग्दर्शन-ज्ञान - चारित्रलक्षणोपलततया श्रद्धानम् । (उपदेप. मु. वृ. २८)। २५. क्षितमोक्षमार्गपराङ्मुखः सन्नात्मा तत्त्वार्थश्रद्धानमिथ्यात्वमतत्त्वेषु तत्त्वाभिनिवेशः। (कर्मवि. पू. निरुत्सुक: तत्त्वार्थश्रद्धानपराङ्मुखः अशुद्धतत्त्वपरित व्या. २)। २६. प्रदेवे देवबुद्धिर्या गुरुधीरगुरौ च णामः सन् हिताहितविवेकविकलः जडादिरूपतयावया। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ।। तिष्ठते तन्मिथ्यात्वं नाम दर्शनमोहनीयमच्यते । (योगशा. २-३; प्राचारदि. पृ. ४७ उद्.)। (त. वृत्ति श्रुत. ८-६)। ३६. तत्त्वार्थमश्रद्धानं २७. मिथ्यात्वं तत्त्वार्थाश्रद्धानरूपम् । (पंचसं. मलय. श्रद्धानं वा तदन्यथा। मिथ्यात्वं प्रोच्यते प्राज्ञैः वृ. ४-२; आव. नि. मलय. वृ. ७४०, पृ. ३६५)। तच्च भेदादनेकधा ॥ (जम्बू. च. १३-१०४) । २८. मिथ्यात्वम् अतत्त्वादिषु तत्त्वाद्यभिनिवेशः। ४०. यदुदयाज्जिनप्रणीततत्त्वाश्रद्धानं तन्मिथ्यात्वम । (धर्मसं. मलय. वृ. १५); मिथ्यात्वम् अतत्त्वाभि- (कर्मप्र. यशो. वृ. १, पृ. ४)। ४१. मिथ्यात्वं निवेशः (धर्मसं. मलय. वृ. ३७)। २६. मिथ्यात्वं विपर्यासरूपम् । (ज्ञा. सा. वृ. ४-७, पृ. २१)। विपरीतावबोधस्वभावम। (षडशी. मलय.व. ७४)। १ जिनोपदिष्ट तत्त्वों में जो संशय, विपर्यय और ३०. अदेवे देवबुद्धिर्या गुरुधीरगुरावपि । अतत्त्वे अनध्यवसायरूप विमोह (मूढता) रहता है उसका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org