________________
मिथ्याचारित्रसेवा) ११६, जन-लक्षणावली
[मिथ्यात्व मेश्वर मार्ग स्कूिल मार्गाभासमार्गाचरणम्) मिथ्या- को उत्पन्न कराता हूं, इस अभिप्राय से नयनिरपेक्ष चारित्रम् । (नि. सा.व. ११)।
दर्शनों का-एकान्तवाद का-उपदेश करना, १चारित्रमोहनीय के उदय से कषाय के व मिथ्याज्ञानियों के साथ रहना, उनमें अनुराग रखना, हुए जीव के योगों की जो प्रशभ प्रवृत्ति होती है, और उनका अनुसरण करना; इसे मिथ्याज्ञानसेवा उसे मिथ्याचार कहते हैं।
कहा जाता है। मिथ्याचारित्रसेवा-१. मिथ्याचारित्रं नाम मि- मिथ्यात्व- देखो मिथ्यात्ववेदनीय व मिथ्याथ्याज्ञानिनामाचरणम्, तत्रानुवृत्तिर्द्रव्यलाभाद्यपेक्षया दर्शन । १. अरिहंतवृत्तपत्थेसु विमोहो होइ मिच्छद्रव्यलाभोद्यतेषु वा सांगत्यादिकम् । (भ. प्रा. त्तं ॥ (मला. ५-४०, भ. प्रा. १८२५)। २. तं विजयो. ४४)। २. मिथ्याचारित्रसेवा द्रव्यलाभा- मिच्छत्तं जमसद्दहणं तच्चाण होइ अत्थाणं । संसद्यपेक्षया मिथ्याज्ञानिनामाचरणस्यानुवर्तनम, मिथ्या- इयमभिग्गहियं अणभिग्गहियं च तं तिविहं ।। (भ. चारित्रिसेवा पञ्चाग्निसाधकादिषु संगत्यादिकम् । प्रा. ५६)। ३. यस्योदयात्सर्वज्ञप्रणीतमार्गपराङ्(भ. प्रा. मूला. ४४) ।
मुखस्तत्त्वार्थश्रद्धाननिरुत्सुको हिताहितविचारा१ मिथ्याज्ञानी जो प्राचरण करते हैं उसका नाम (त. वा. 'विभागा-') समर्थों मिथ्यादृष्टिर्भवति मिथ्याचरण है । द्रव्य की प्राप्ति प्रादि की अपेक्षा तन्मिथ्यात्वम् । (स. सि. ८-९; त. वा. ८, ६, रखकर उस मिथ्यावरण का अनुसरण करना २)। ४. मिथ्यात्वम् अतत्त्वार्थश्रद्धानम् । (प्राव. अथवा द्रव्यादि प्राप्ति में उद्यत पुरुषों की संगति नि. हरि. व. ७४०, पृ. २७६)। ५. शंका-पदार्थ प्रादि करना, यह मिथ्याचारित्रसेवा कहलाती है। विपरीताभिनिवेशश्रद्धानं मिथ्यादर्शनम । (त. वा. मिथ्याज्ञान-१. बौद्ध-नयायिक-सांख्य-मीमांसक- १, १, ४७); दशमोहोदयात्तत्त्वार्थाश्रद्धानपरिणामो चार्वाक-वैशेषिकादिदर्शनरुच्यनुविद्धं ज्ञानं मिथ्याज्ञानम् । (धव. पु. १२, पृ. २८६)। २. अन्यथा- बन्धकारणस्य दर्शनमोहस्योदयात् तत्त्वार्थेषु निरूप्यधीस्तु लोकेऽस्मिन मिथ्याज्ञानं हि कथ्यते । (क्षत्रच. माणेष्वपि न श्रद्धानमत्पद्यते तन्मिथ्यादर्शनम ६-१६) । ३. ज्ञानावृत्त्युदयादर्थेष्वन्यथाधिगमो । मित्याख्यायते । (त. वा. २, ६, ४) । ६. मिथ्याभ्रमः । प्रज्ञानं संशयश्चेति मिथ्याज्ञानमिदं विधा॥ त्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो (तत्त्वानु. १०)। ४. तत्रैव वस्तुनि (भगवदर्हत्पर- मिथ्यात्वम् । (प्राव. नि. हरि. वृ. १२५०, पृ. मेश्वरमार्गप्रतिकूलमार्गाभासमार्गे) वस्तुबुद्धिमिथ्या- ५६४)। ७. xxx मिच्छत्तकम्मोदयजादत्तण ज्ञानम् । (नि. सा. वृ. ११)।
अत्तागम-पदस्थाणमसद्दहणेण xxx। (धव.पु. १ बौद्ध, नैयायिक, सांख्य, मीमांसक, चार्वाक और ५, पृ. ६); जस्सोदएण अत्तागम-पयत्थेस असद्धा वैशेषिक प्रादि दर्शनों में रुचि रखकर उनसे सम्बद्ध होदि तं मिच्छत्तम् । (धव. पु. ६, पृ. ३६); ण जो ज्ञान प्राप्त किया जाता है उसे मिथ्याज्ञान कहा च तित्थयरादीणमासादणालक्खणमिच्छत्तेण xx जाता है।
____X । (धव. पु. १०, पृ. ४३); अत्तागम-पयत्थेसु मिथ्याज्ञानसेवा-१. मिथ्याज्ञानसेवा नाम निर- असधुप्पाययं कम्म मिच्छत्तं णाम। (घव. पु. १३, पेक्षनयदर्शनोपदेश इदमेव तत्त्वमिति श्रद्धानमत्पाद- प. ३५६) । ८. एकान्तधर्मेऽभिनिवेश: एकान्तयामि श्रोतृणामिति क्रियमाणो मिथ्याज्ञानिभिः सह धर्माभिनिवेशः नित्यमेव सर्वथा न कथंचिदनित्यमिसंवासः, तत्र अनुरागो वा तदनुवृत्तिर्वा तत्सेवा। त्यादिमिथ्यात्वश्रद्धानम्, मिथ्यादर्शन मिति यावत् । (भ. प्रा. विजयो. ४४) । २. मिथ्याज्ञानसेवनं पुन- (युक्त्यन. टी. ५२) । ६. तत्त्वार्थश्रद्धानलक्षणं रिदमेव तत्त्वमिति श्रद्धानमत्पादयामि श्रोतणामिति सम्यक्त्वम. तद्विपरीतं मिथ्यात्वम । (त. भा. सिद्ध. क्रियमाणो निरपेक्षनयदर्शनोपदेशः, मिथ्याज्ञानिसेवा वृ. ८-१०)। १०. प्रदेवे देवताबुद्धिरगुरौ गुरुमिथ्याज्ञानिभिः सह संवासस्तत्रानुरागस्तत्रानुवत्तिर्वा। सम्मतिः । अतत्त्वे तत्त्वसंस्था च तथाऽवादि जिने(भ.प्रा. मला. ४४)।
श्वरः ॥ (जिनदत्तच. ४-८२)। ११. अश्रद्धानं १ 'यही तत्त्व है' इस प्रकार का श्रद्धान मैं श्रोताओं पदार्थानां जिनोक्तानां यथागमम् । तन्मिथ्यात्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org