________________
मनःपर्यय]
८८३, जैन-बक्षणावली
[मनःपर्यय
वा विषयग्रहणात्मक इति। तच्च तद् ज्ञानं च मनः- पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः पर्यायज्ञानम् । (कर्मस्त. गो. व. ९-१०, पृ. ८२)। मनःपर्यवः, सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा ३५. पर्यवति समन्तादवगच्छतीति पर्यवम्, मनसः मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, मनसि पर्यवं मनःपर्यवम्, तच्च तज्ज्ञानं च मनःपर्यवज्ञा- मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद नम् । (कर्मवि. ग. परमा. व्या. १६)। ३६. परिः इत्यर्थः, स चासो ज्ञानं च मनःपर्ययज्ञानम् । अथवा सर्वतोभावे, अवनम् अवः, अवनं गमनं वेदनमिति मनःपर्यायज्ञानमिति पाठः-ततः मनांसि मनोद्रव्यापर्यायाः, परि अव: पर्यवः, पर्यय इति वा पाठः, तत्र णि पर्येति सर्वात्मना परिच्छिनत्ति मनःपर्यायम्, x पर्ययणं पर्ययो मनसि मनसो वा पर्यवः पर्ययो वा xx मनःपर्यायं च तज्ज्ञानं च मनःपर्याय मनःपर्यव: मन:पर्यायो वा, सर्वतस्तत्परिच्छेद इति (यज्ञानम्), यद्वा मनसः पर्यायाः मनःपर्यायाः, पर्याया यावत् । अथवा मनसः पर्यायाः मनःपर्यायाः, पर्या- भेदा धर्मा बाह्य वस्त्वालोचनप्रकाराः, तेषु तेषां वा या भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्त- सम्बन्धि ज्ञानं मनःपर्यायज्ञानम्। (नन्दी. सू. मलय. रम्, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् । वृ. १, पृ. ६५-६६)। ४०. परि सर्वतोभावे, अवनं (धर्मस. मलय. व. ८१६) । ३७. परि सर्वतोभावे, प्रवः, xxx अवनं गमनं वेदनमिति पर्यायाः, अवनं अवः, xxx अवनं गमनं वेदनमिति परि अव: पर्यवः, मनसि मनसो वा पर्यवः, सर्वतपर्यायाः, परि अव: पर्यवः, मनसि मनसो वा पर्यवः स्तत्परिच्छेद इत्यर्थः, मनःपर्यवश्च स ज्ञानं च मन:मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः । इदं च मन:- पर्यवज्ञानम्, इदं चार्द्धतृतीयद्वीप-समुद्रान्तर्वतिसंज्ञिपर्यवज्ञानमर्द्धतृतीयद्वीप - समद्रान्तर्वतिसंज्ञिमनोगत- मनोगतद्रव्यालम्बनमवसेयम् । मनःपर्यायज्ञानमित्येवद्रव्यालम्बनं मनःपर्यायज्ञानमित्येवमप्येतदभिधीयते, मप्येतदुच्यते, तत्र मनसः पर्यायाः बाह्यवस्त्वालोचनतत्र मनसः पर्याया बाह्य वस्त्वालोचनप्रकारा धर्मा प्रकारा धर्मा मनःपर्यायाः, तेषु तेषां वा सम्बन्धि मनःपर्यायाः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्याय- ज्ञानं मनःपर्यायज्ञानम् । (सप्तति. मलय. वृ. ६) । ज्ञानमिति पदैकदेशे पदसमदायोपचाराच्च मन ४१. परि सर्वतोभावे, अवनं अवः 'तुदादिभ्योऽनइत्युक्तेऽपि मनःपर्थव इति मनःपर्यायज्ञानमिति कावित्यधिकारे अकितौ च' इत्यनेन ऊणादिकोव्याख्यातम् । (षडशी. मलय. व. १५) । ३८. परिकार-प्रत्ययः, अवन गमनं बेदनमिति पर्यायाः । सर्वतोभावे, अवनमवः xxx प्रवनं गमनं वेदन- परि प्रवः पर्यवः. मनसि मनसो वा पर्यवः मनःपर्यवः, मिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा सर्वतस्तत्परिच्छेद इत्यर्थः । पाठान्तरं वा पर्यय पर्यवो मनःपर्यवः, सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः। इति-तत्र पर्ययणं पर्यय: 'भावे अल्प्रत्ययः' मनसि अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः मनसो वा पर्ययः मनःपर्ययः, सर्वतस्तत्परिच्छेदः, स मनसि मनसो वा पर्ययो मन:पर्यय:-सर्वतस्तत्परि- चासौ ज्ञानं च मनःपर्यवज्ञानं मन:पर्ययज्ञानं वा । च्छेद इति, स चासौ ज्ञानं च मनःपर्यवज्ञानं मन:- अथवा मनांसि पयनि सर्वात्मना तानि परिच्छिनत्तीपर्यय ज्ञानं वा। मणपज्जवणाणमिति पाठेऽपि मन:- ति मनःपर्यायम् 'कर्मणोऽणिति अण्प्रत्ययः' मनःपर्यायज्ञानमिति शब्दसंस्कारमाचक्षते । तत्रैवं व्यु- पर्याय च तद् ज्ञानं च मनःपर्यायज्ञानम् । यद्वा त्पत्तिः--मनांसि मनोद्रव्याणि, पर्येति सर्वात्मना मनसः पर्याया मनःपर्यायाः, पर्याया धर्मा बाह्यवपरिच्छिनत्ति मनःपर्यायम्, xxx मनःपर्यायं च स्त्वालोचनप्रकारा इत्यप्यनर्थान्तरम्, तेषु तेषां वा तज्ज्ञानं च मनःपर्यायज्ञानम् । यदि वा मनसः सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् । इदं चार्द्धतृतीयपर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यव- द्वीप-समुद्रान्तर्वत्तिसंज्ञिमनोगतद्रव्यालम्बनम् । (पंचवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि सं. मलय. वृ.१-१, पृ. ७) । ४२. तथा परि ज्ञानं मनःपर्ययज्ञानम् । इदं चार्द्धतृतीयद्वीप समुद्रा- सर्वतोभावे, अवनं अवः, XXX अवनं गमनन्तर्वत्तिसंज्ञिमनोगतद्रव्यालम्बनमेव । (प्राव. नि.. मिति पर्यायः परि अव: पर्यवः, मनसि मनसो वा १, मलय. वृ. पृ. १६) । ३६. परिः सर्वतोभावे, पर्यवो मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः । प्रवनं प्रवः xxx प्रवनं गमनं वेदनमिति पाठान्तरं पर्यय इति-तत्र पर्ययणं पर्ययः xxx
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org