________________
८८२, जैन - लक्षणावली
मन:पर्यय ]
१-१५, पृ. १३२ ) । १८. मनो द्विविधं - द्रव्य - मनो भावमतश्च तत्र द्रव्यमनो मनोवर्गणा, भावमनस्तु ता एव वर्गणा जीवेन गृहीताः सत्यो मन्यमानाश्चिन्त्यमाना भावमनोऽभिधीयते । तत्रेह भावमनः परिगृह्यते, तस्य भावमनसः पर्यायास्ते चैवंविधा: - यदा कश्चिदेवं चिन्तयेत् किस्वभाव श्रात्मा ? ज्ञानस्वभावोऽमूर्तः कर्ता सुखादीनामनुभविता इत्यादयो ज्ञेयविषयाध्यवसायाः परगतास्तेषु यज्ज्ञानं तेषां वा यज्ज्ञानं तन्मनःपर्यायज्ञानम् । तानेव मनःपर्यायान् परमार्थतः समवबुध्यते, बाह्यास्त्वनुमानादेवेत्यसो तन्मनः पर्यायज्ञानम् । ( त. भा. सिद्ध. वृ. १ - ९ ) ; मनः पर्यायेषु ज्ञानं मनः पर्यायज्ञानम् । X X X तथा ऽऽत्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवृत्तिपल्योपमासंख्येयभागावच्छिन्नपश्चात्पुरः कृतपुद् - गलसामान्य विशेषग्राही मनःपर्यायज्ञानसंज्ञः । (त. भा. सिद्ध वृ. ८-७ ) 1 १६. परकीयमनःस्वार्थज्ञानमक्षानपेक्षया । स्यान्मनः पर्ययौ भेदौ तस्यर्जु - विपुले मती । (त. सा. १ - २८ ) । २०. यत्तदावरणक्षयोपशमादेव परमनोगतं मूर्तद्रव्यं विकलं विशेषेणावबुध्यते तन्मनः पर्ययज्ञानम् । (पंचा. का. अमृत. वृ. ४१ ) । २१. परमणगदाण प्रत्थं मणेण श्रवधारिण अवबोधो । रिजु-विपुलमदि वियप्पो मणपज्जयणाणपच्चक्खो । ( जं. दी. प. १३-५२) । २२. द्रव्यादिभेदैः प्रत्येकमवगम्यमानर्जुविपुलमतिविकल्पं मन:पर्ययज्ञानावरणक्षयोपशम
[मन:पर्यय
करण निरपेक्षस्यात्मनः मनःपर्यायज्ञानमिति वदन्ति विद्वांसः । ( सम्मति. अभय वृ. १० पृ. ६२० ) । २७. संज्ञिभिर्जीवः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि ( शतक'परिणमय्यालम्ब्यमानानि ' ) द्रव्याणि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाः चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं मनःपर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति अवगच्छतीति मनःपर्यायम्, XX X तच्च तज्ज्ञानं च मनःपर्यायज्ञानम् । (अनुयो. सू. मल. हेम. वृ. १, पृ. २; शतक. मल. हेम. पू. ३८, पृ. ४३-४४ ) । २८. परकीय मनोगतार्थं मन इत्युच्यते, तत् परि समन्तात् प्रयते इति मनःपर्ययः । ( मूला. वृ. १२ - १८७ ) । २६. मनो देशावर्धर्ज्ञेयं मध्यमं चिन्तितादिकम् । परैः पर्येति तद्यत्तन्मनः पर्ययबोधनम् । ( प्राचा. सा. ४-५१) । ३० मनसा गमः परिच्छेदो मनःपर्यायाणामवगम इत्यर्थः । एष च अर्द्ध तृतीयद्वीप समुद्रान्तर्गत संज्ञिमनोगोचर: : ( प्रमाल. वृ. ३, पृ. ७) । ३१. संविशुद्धि निवन्धनाद्विशिष्टावरण विच्छेदाज्जातमनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम् । (प्र. न. त. २-२२) । ३२. मनसि मनसो वा पर्यवः परिच्छेद:, स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पार्याया वा विशेषा अवस्था मनः पर्यवादयस्तेषां तेषु वा ज्ञानं मनः पर्यवज्ञानमेवमितरत्रापि समयक्षेत्रगत संज्ञिमन्यमानमनोद्रव्य साक्षात्कारीति । ( स्थानां श्रभय. वृ. २, १, ६४, पृ. ४७ ) । ३३. विशिष्टचारित्रवशेन योऽसौ मन:पर्ययज्ञानावरणक्षयोपसमस्तस्मादुद्भूतं मानुषक्षेत्रवर्तिसंज्ञिजीवगृहीत मनोद्रव्य पर्यायसाक्षात्कारि यज्ज्ञानं तन्मनःपर्यायज्ञानमित्यर्थः । ( रत्नाकरा. २ - २२ ) । ३४. संज्ञिभिर्जीवै: काययोगेन गृहीतानि मनःप्रायोग्यवर्गणापुद् गलद्रव्याणि चिन्तनीयवस्तु चिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्यावलम्ब्यमानानि मनांसीत्युच्यन्ते तेषां मनसां पर्यायाश्चिन्तनानुगुणाः परिणामाः, तेषु ज्ञानं मन:पर्ययज्ञानम् । अथवाऽऽत्मभिर्वस्तु चिन्तने व्यापारितानि मनांसि पर्येति परिगच्छत्यवैतीति मनः पर्यायम्, XX X तस्य कथंचित् कर्तुरनन्यत्वात् कर्तृत्वम् । कर्ता वाऽऽत्मा यथोक्तानि मनांसि पर्येति श्रनेनेति मनःपर्यायम् । XX X तत्पुनस्तदावरणक्षयोपशमजो लब्धिविशेषः, तदुपयोगो
कारणं रूपिद्रव्यानन्तभागविषयं मन:पर्ययज्ञानम् । ( चा. सा. पृ. ६५ ) । २३. योऽन्यदीयमनोजातरूपिद्रव्यावबोधकः । मनः पर्ययो द्वेधा विपु लर्जुमती मतः ॥ ( पंचसं अमित १-२२७, पृ. २६) । २४. मन:पर्ययोऽपि संयमकार्थसमवायी तदावरण वीर्यान्तरायक्षयोपशम विशेष निबन्धनः परमनोगतार्थं साक्षात्कारो प्रत्यय: । ( प्रमाणनि. पृ. २६ ) । २५. मन:पर्ययज्ञानावरणक्षयोपशमाद्वीर्यान्तरायक्षयोपशमाच्च स्वकीयमनोऽवलम्बनेन परकी
मनोगतं मूर्तमर्थमेकदेशप्रत्यक्षेण सविकल्पं जानाति तदिह मतिज्ञानपूर्वकं मन:पर्ययज्ञानम् । (बृ. द्रव्यसं. टी. ५) । २६. अर्द्ध तृतीय द्वीप समुद्रान्तवतिसकलमनोविकल्पग्रहणपरिणतिर्मनः पर्यायज्ञानावरणकर्मक्षयोपशमादिविशिष्टसामग्रीसमुत्पादिता चक्षुरादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org