________________
मनःपर्यय]
८८१, जैन-लक्षणावली
[मनःपर्यय
ग्राह्ये मनसो वा ग्राह्यस्य सम्बन्धी पर्ययो मनःपर्ययः, व. १, पृ. ६)। १३. मनःपर्यायज्ञानमित्यत्र परिः पुन: समानाधिकरणः, अथवा 'पज्जायोत्ति' इण सर्वतोभावे, अयनं अयः गमनं वेदनमिति पर्यायाः, गतौ आयो लाभ: प्राप्तिरिति पर्यायाः, परिः सर्वतो- परि अयः पर्ययः, पर्ययनं पर्यय इत्यर्थः, मनसि भावे समन्तादायः पर्यायः xxx मनसि ग्राह्य मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद मनसो वा ग्राह्यस्य सम्बन्धी पर्यायो मनःपर्याय:, इत्यर्थः, स एव ज्ञानं मनःपर्यायज्ञानम्, अथवा मनसः मनःपर्यायश्चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं पर्याया मनःपर्याया धर्मा बाह्यवस्त्वालोचनादितावत् समानाधिकरणमङ्गीकृत्योक्तम्, अथ वैयधि- प्रकारा इत्यनन्तरम्, तेषु ज्ञानं मनःपर्यायज्ञानम् करणमङ्गीकृत्योच्यते-मनःपर्यवाः (पर्यायाः), तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् । इदं चार्द्धपर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तृतीयद्वीप-समुद्रान्ततिसंज्ञिमनोगतद्रव्यालम्बनमेवेति ततश्च 'तस्स वेत्यादि' पच्छद्धं-तस्य वा द्रव्यमनसः भावार्थः। (नन्दी. हरि. व. पृ. २५) । १४. मणसम्बन्धिषु पर्यायादिष्वधिकरणभतेपू तेषां वा सम्बन्धि, पज्जवणाणं णाम परमणोगयाइं मुत्तिदव्वाइं तेण पादिशब्दात् पर्यय-पर्यवयोर्ग्रहः । ज्ञानं परिच्छेदन- मणेण सह पच्चक्खं जाणदि। (धव. पु. १, पृ. मिदमनेन चिन्तितमिति मनःपर्यायज्ञानमिति ९४); साक्षान्मनः समादाय मानसार्थानां साक्षावैयधिकरण्यम । (विशेषा. भा. को.५.८३)। करणं मनःपर्ययज्ञानम् । (धव. पु. १, पृ. ३५८); ८. चितियमचिन्तियं वा अद्धं चिन्तिय अणेयभेय- परकीयमनोगतार्थो मनः, तस्य पर्यायाः बिशेषाः गयं । मणपज्जवं त्ति णाणं जं जाणइ तं खुणर- मनःपर्यायाः, तान् जानातीति मनःपर्ययज्ञानम् । लोए॥ (प्रा. पंचसं. १-१२५; धव. पु. १, पृ. (धव. पु. ६, प. २८); परकीयमनोगतोऽर्थो ३६० उद्.; गो. जी. ४३८)। ६. चिताए अचि- मनः, मनस: पर्यायाः विशेषाः मनःपर्यायाः, तान् ताए अद्धचिन्ताए विविहभेयगयं । जं जाणइ जानातीति मनःपर्ययज्ञानम् । (धव. पु. १३, पृ. णरलोए तं चिय मणपज्जवं णाणं ॥ (ति. प. २१२); परकीयमनोगतोऽर्थों मनः, परि समन्तात् ४-९७३)। १०. मनः प्रतीत्य प्रतिसंधाय वा अयः विशेषः [पर्ययः], मनसः पर्ययः मनःपर्ययः, ज्ञानं मनःपर्ययः। तदावरणकर्मक्षयोपशमादिद्वितय. मनःपर्ययस्य ज्ञानं मनःपर्ययज्ञानम् । (धव. पु. निमित्तवशात् परकीयमनोगतार्थज्ञानं मनःपर्ययः । १३, पृ. ३२८)। १५. मनसः पर्ययः मनःपर्ययः, (त. वा. १, ६, ४); मनःसम्बन्धेन लब्धवृत्तिर्मनः- तत्साहचर्याज्ज्ञानमपि मनःपर्ययः, मनःपर्ययश्च सः पर्ययः । वीर्यान्तराय-मन:पर्ययज्ञानावरणक्षयोप- ज्ञानं च तत् मनःपर्ययज्ञानम् । (जयष. १, पृ. १६ शमाङ्गोपाङ्गनामलाभोपष्टम्भादात्मीय-परकीयमन:- व २०); xxx [चितिय-] अद्धचितियसम्बन्धेन लब्धवत्तिरुपयोगो मनःपर्ययः । (त. वा. अचितिय प्रत्थाणं पणदालीसजोयणलक्खभंतरे वट्ट१, २३, १)। ११. मनसः पर्यायः मनःपर्याय:- माणाणां जं पच्चक्खेण परिच्छित्ति कुणइ, मोहिणाजीवादिज्ञेयालोचनप्रकाराः, परगता: मन्यमान- णादो थोवविसयं पिहोदूण संजमाविणाभावितणेण मनोद्रव्यधर्मा इत्यर्थः, साक्षात्कारेण तेषु तेषां वा गउरवियं तं मणपज्जवं णाम । (जयध. १, पृ. ज्ञानं मनःपर्यायज्ञानम् । (त. भा. हरि. ७.१-६)। ४३) । १६. यन्मनःपर्ययावारपरिक्षय विशेषतः । १२. अयं भावार्थः-परिः सर्वतोभावे, अवनं अव:, ........." (?) मनः पर्येति योऽपि वा ॥ सः मन:प्रवनं गमनं बेदनमिति पर्यायाः, परि अवः पर्यवः पर्ययो ज्ञेयो मनोन्नार्था मनोगताः। परेषां स्वमनो पर्यवन वा पर्यव इति, मनसि मनसो वा पर्यवो वापि तदालम्बनमात्रकम् ॥ (त. इलो. १,६, मनःपर्यव., सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं ६-७); मनः परीत्यानुसन्धाय वाऽयनं मनःपर्यय मन:पर्यवज्ञानम्, अथवा मनस: पर्यायाः मनःपर्यायाः, इति व्युत्पत्ती बहिरंगनिमित्तकोऽयं मनःपर्ययः । पर्याया भेदा धर्मा बाह्य वस्त्वालोचनप्रकारा इत्य- (त. श्लो. १, २३, ६, पृ. २४६)। १७. प्रत्यक्षनर्थान्तरम, तेषू ज्ञानं मनःपर्यायज्ञानम, तेषां वा स्यापि विकलस्यावधि-मन:पर्ययलक्षणस्य मनोसम्बन्धि ज्ञानं मनःपर्यायज्ञानम् । (प्राव. नि. हरि. क्षानपेक्षं स्पष्टात्मार्थग्रहणं स्वरूपम् । (प्रष्टस.
ल. १११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org