________________
मनःपर्यय]
८८४. जैन-लक्षणावली
[मनःपयय
मनसि मनसो वा पर्ययः मनःपर्ययः, सर्वतस्तत्परि- गमनं वेदनं वा, ततः पर्यवः, मनसि मनसो वा च्छेद इत्यर्थ, स चासौ ज्ञानं च मनःपर्यवज्ञानं मनः- पर्यवः, स एव ज्ञानं मनःपर्यवज्ञानं मनुष्यक्षेत्रवतिपर्ययज्ञानं वा, अथवा मनःपर्यायेति पाठान्तरम्-तत्र संज्ञिपंचेन्द्रियद्रव्यमनोगतभावविज्ञानविषयम् । तच्च मनांसि पर्येति सर्वात्मना परिच्छिनत्ति मनःपर्यायं ऋद्धिप्राप्ताप्रमत्तसंयत-सम्यग्दृष्टि-पर्याप्त संख्याताxxx सनःपर्यायं च तत् ज्ञानं मनःपर्यायज्ञानम्, युष्क-कर्मभूमिक-गर्भव्युत्क्रान्तिकमनुष्याणामेव सम्भयदि वा मनसः पर्यायाः मनःपर्यायाः, पर्याया धर्मा वि, नैतद्विपरीतानामिति । (गु.गु. षट. स्वो. बाह्य वस्त्वालोचनप्रकारा इत्यनर्थान्तरम्, तेषु तेषां वृ. ३३) । ४८. परकीयमनसि स्थितोऽर्थः साहचर्यावा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम्, इदं चार्द्धत- न्मन इत्युच्यते, तस्य पर्ययणं परिगमनं परिज्ञानं तीयद्वीप-समुद्रान्तर्वत्तिसंज्ञिमनोगतद्रव्यालम्बनम् । मनाय॑यः । (त. वृत्ति श्रुत. १-६); वीर्यान्तराय(प्रज्ञाप. मलय. वृ. ३१२, पृ. ५२७) । ४३. पर- मनःपर्ययज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभावमनोगतोऽर्थो मन इत्युच्यते, तस्य परिस्फुटमयनं ष्टम्भात् प्रात्मनः परकीयमनोलब्धिवृत्तिरुपयोगो परिच्छेदनं मनःपर्ययः । तल्लक्षणं यथा-स्वमनः मनःपर्यय उच्यते । (त. वृत्ति श्रुत. १-२३) । परीत्य यत्परमनोऽनुसंधाय वा परमनोऽर्थम् । ४९. मनस्त्वेन परिणतद्रव्याणां यस्तु पर्यवः । परिविशदमनोवृत्तिरात्मा वेत्ति मनःपर्ययः स मतः ॥ च्छेदस्स हि मनःपर्यवज्ञानमुच्यते ॥ यद्वा-मनोतत्स्वरूपविशेषशास्त्रं त्विदम्-चिन्तिताचिन्तिता- द्रव्यपर्याया नानावस्थात्मका हि ये। तेषां ज्ञानं
दिचिन्तिताद्यर्थवेदकम् । स्यान्मनःपर्ययज्ञानं खलु मन:पर्यायज्ञानमुच्यते । (लोकप्र. ३, ८४६ व चिन्तकश्च न लोकगः। (प्रन. घ. स्वो. टी. ३-४)। ८५०)। ५०. प्रत्यक्षस्यापि विकलस्यावधि ४४. तथा सज्ञिभिर्जीवः काययोगेन मनोवर्गणाभ्यो यलक्षणस्येन्द्रियानिन्द्रियानपेक्षत्वे सति स्पष्टतया गृहीतानि मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्ब्य- स्वार्थव्यवसायात्मकत्वं स्वरूपम्। (सप्तभं. पृ. ४७)। मानानि द्रव्याणि मनांसीत्युच्यन्ते, तेषां पर्याया:- ५१. मनःपर्यायज्ञानं सार्द्धद्वी-[द्वय-द्वीप-समुद्रस्थितचिन्तानुगुणाः परिणामास्तेषु ज्ञानं मनःपर्यायज्ञानम्, संज्ञिपंचेन्द्रियमनोविषयं द्विभेदं ऋजुमति-विपुलमतिइदं चार्द्धतृतीयसमुद्रान्तर्वत्तिसंज्ञिमनोगतद्रव्यालम्ब- रूपम् । (दण्डकप्र. टी. ४, पृ.३)। ५२. मन:नम् । (प्रव. सारो. वृ. १२५१)। ४५. परिः पर्ययज्ञानं मनसा परमनसि स्थितं पदार्थ पर्येति सर्वतोभावे, अवनम् अवः,xxx अवनं गमनं जानाति इति मनःपर्ययम्, तच्च तज्ज्ञानं च मन:वेदनमिति पर्यायाः, परि अव: पर्यवः, मनसि मनसो पर्ययज्ञानं वा परकीयमनसि स्थितोऽर्थः साहचर्यावा पर्यवो मनःपर्यव:--सर्वतस्तत्परिच्छेद इत्यर्थः, न्मनः इत्यूच्यते, तस्य मनसः पर्ययणं परिगमनं परिमनःपर्यवश्च स ज्ञानं च मनःपर्यवज्ञानम्, यद्वा ज्ञानं मन:पर्ययज्ञानं क्षायोपशमिकम । (कातिके. टी. मनःपर्यायज्ञानम्-तत्र संज्ञिभिर्जीवः काययोगेन २५७)। ५३. मनोमात्रसाक्षात्कारि मनःपर्यवज्ञागीतानि मनःप्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तु- नम, मनःपर्यायानिदं साक्षात्परिच्छेत्तमलम, बाह्याचिन्तनव्याप्रतेन मनोयोगेन मनस्त्वेन परिणाम- नर्थान् पुनस्तदन्यथाऽनुपपत्त्याऽनुमानेनैव परिच्छिय्यालम्ब्यमानानि मनासीत्युच्यन्ते, तेषां मनसां नत्तीति द्रष्टव्यम् । (जैनत. पृ. ११८)। पर्यायाश्चिन्तनानुगताः परिणामा मनःपर्यायाः, तेषु १ वीर्यान्तराय और मनःपर्ययज्ञानावरण के क्षयोपतेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम्, यद्वा शम तथा अंगोपांगतामकर्म के लाभ के बल से प्रात्मभिर्वस्तचिन्तने व्यापारितानि मनांसि पर्येति प्रत्मा के जो दूसरे के मन के सम्बन्ध से उपयोग अवगच्छतीति मनःपर्यायम् xxx मनःपर्यायं च उत्पन्न होता है वह मनःपर्ययज्ञान कहलाता है। तज्ज्ञानं च मनःपर्यायज्ञानम् । (कमवि. दे. स्वो. ३जो जीवों के द्वारा मन से चिन्तित अर्थ को प्रगट व.४; षडशी. दे. स्वो. व. ११)। ४६. मनः- किया करता है उसे मनःपर्यव, मनःपर्यय अथवा पर्ययज्ञानावरण-वीर्यान्तरायक्षयोपशमसमुत्थं पर- मनःपर्याय ज्ञान कहते हैं। उसका सम्बन्ध मनुष्यमनोगतार्थविषयं मनःपर्ययज्ञानम् । (न्यायदी. पृ. क्षेत्र से है, अर्थात् वह मनुष्यलोक में अवस्थित ३४-३५)। ४७. परि सर्वतोभावे, अवनं अवः संजी जीवों के मन से चिन्तित अर्थ को ही जानता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org