________________
बन्ध] ८०४, जैन-लक्षणावली
[बन्ध च दर्शन-चरणव्यामोहकारितयाऽन्यन्नारक-तिर्यग्मनु- २५. जो अण्णोण्णपवेसो जीवपएसाण कम्मखंधाणं । ष्यामरायुष्केनान्यद् गति-शरीराद्याकारेणाऽपरमुच्च- सव्वबंधाण वि लम्रो सो वंधो होदि जीवस्स ।। नीचगोत्रानुभावेनाऽन्यद् दानाद्यन्त रायकारितया व्य- (कातिके. २०३) । २६. बन्धः प्रात्मकर्मणोरत्यन्तवस्थापयति । (त. भा. सिद्ध. वृ. १-३); बन्धो संश्लेषः । (उत्तरा. नि. शा. वृ. ४) । २७. सकषानाम तैः (शुभाशुभकर्मादानहेतुभिः) आस्रवैर्हेतु- यतया जन्तोः कर्मयोग्यनिरन्तरम् । पुद्गलः सह भिरात्तस्य कर्मणः प्रात्मना सह संयोगः प्रकृत्यादि- सम्बन्धो बन्ध इत्यभिधीयते ।। (च. च. १५-६६)। विशेषित:। Xxx बन्धस्तु कर्म पुद्गलात्मक- २८. परस्परं प्रदेशानां प्रवेशो जीव-कर्मणोः । एकमात्मप्रदेशसंश्लिष्टम् । (त. भा. सिद्ध. वृ. १-४); त्वकारको बन्यो रुक्म-काञ्चनयोरिव ॥ (पंचसं. xxx बन्धः पुनरन्योऽन्याङ्गाङ्गिभावपरिणामः। अमित. ३-६, पृ. ५४) । २६. ये गृह्यन्ते पुद्गलाः (त. भा. सिद्ध. वृ. ५-२६, पृ. ३६८); बन्धनं कर्मयोग्याः क्रोधाद्याढ्यश्चेतनरेष बन्धः। (अमित. बन्धः परस्पराश्लेषः प्रदेशपुद्गलानां क्षोरोदकवद् श्रा. ३-५४) । ३०. बन्धातीतशुद्धात्मोपलम्भभाप्रकृत्यादिभेदः बध्यते वा येनाऽऽत्मा अस्वातंत्र्यमाप- वनाच्यूतजीवस्य कर्मप्रदेशः सह संश्लेषो बन्धः । द्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः। (व. द्रव्यसं. टी. २८)। ३१. अन्योऽन्यानप्रवेशेन xxx प्रात्मप्रदेशानां पुदगलानां चान्योन्यानु- बन्धः कर्मात्मनो मतः । अनादि: सावसानश्च गतिलक्षण एव बन्धो भवति। (त. भा. सिद्ध. वृ. कालिका-स्वर्णयोरिव ॥ (उपासका. १११) । ८-३) । १७. बध्यन्ते अस्वतंत्रीक्रियन्ते कार्मण- ३२. सकषायत्वाज्जीवस्य कर्मणो योग्यानां पूदगलानां द्रव्याणि येन परिणामेन पात्मनः स बन्धः, अथवा बन्धनम् आदानं बन्धः। (स्थाना. अभय. वृ. २६६; बध्यते परवशतामापद्यते प्रात्मा येन स्थितिपरिणतेन समवा. अभय. व. ४, पृ. ६)। ३३. बन्धो जीवस्य कर्मणा तत्कर्म बन्धः । (भ. प्रा. विजयो. व मूला. कर्मपुद्गलसंश्लेषः। (समवा. अभय. वृ. १, पृ. ३८)। १८. यज्जीव: सकषायत्वात् कर्मणो योग्य- ५)। ३४. बध्यतेऽनेन बन्धनमात्र वा बन्धो जीवपुदगलान । पादत्ते सर्वतो योगातु स बन्धः कथितो कर्मप्रदेशान्योऽन्यसंश्लेषोऽस्वतंत्रीकरणम् । (मला. वृ. जिनैः ।। (त. सा. ५-१३)। १६. मोह-राग-द्वेष- ५-६)। ३५. अण्णोण्णाणुपवेसो जो जीवपएसस्निग्धपरिणामो जीवस्य, तन्निमित्तेन कर्मत्वपरि- कम्मखंधाणं । सो पयडि-ट्ठिदि-अणुभाव-पएसदो णतानां जीवेन सहान्योऽन्यसम्मूर्छनं पुद्गलानां च चउविहो बंधो। (धसु. श्रा. ४१)। ३६. बन्धः बन्धः । (पंचा. का. अमृत. वृ. १०८); बन्धस्तु कर्मणाऽस्वतंत्रीकरणम् । (प्रा. मी. वसु. वृ. ४०)। कर्मपुद्गलानां विशिष्टशक्तिपरिणामेनावस्थानम्। ३७. मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपुर्णसमुद्ग(पंचा. का. अमृत. व. १४८) । २०. तत्र बन्धः स कवनिरन्तरं पूदगलनिचिते लोके कर्मयोग्यवर्गणाहेतुभ्यो यः संश्लेषः परस्परम् । जीव-कर्मप्रदेशानां पुद्गलरात्मनो वह्नययःपिण्डवदन्योऽन्यानुगमपरिणास प्रसिद्धश्चतुर्विधः ।। (तत्त्वानु. ६) । २१. जीव- मात्मकः सम्बन्धो बन्धः। (शतक. मल. हेम. वृ. कम्माण उहयं अण्णोण्णं जो पएसपवेसो हु । सो ३, पृ. ६; षडशी. ह. वृ. १२) । ३८. मिथ्यात्वाजिणवरेहिं बंधो भणियो इय विगयमोहेहिं । जीव- रति-प्रमाद-कषाय-योगलक्षणहेतुवशादुपाजितेन कर्मपएसेक्केक्के कम्मपएसा हु अंतपरिहीणा। होति णा सहात्मनः संश्लेषो बन्धः । (रत्नक. टी. २-५)। घणा निविडभूया सो बंधो होइ णायव्वो ।। (भाव- ३६. बन्धो नाम कर्मपुद्गलानां जीवप्रदेशः सह सं. ३२४-२५) । २२. अप्पपएसा मुत्ता पुग्गलसत्ती वह्नययःपिण्डवदन्योऽन्यानुगमः । (कर्मप्र. मलय. वृ. तहाविहा गया । अण्णोण्णं मिल्लंता बंधो खलु होइ ब. क. २, पृ. १८)। ४०. बन्धो हि जीव-कर्मसंयोगणिद्धाइ ।। (द्रव्यस्व. प्र. नयच. पृ.८८ उद.)। लक्षणः । (प्राव. नि. मलय. वृ. ६२०, पृ. ३२६)। २३. प्रकृति-स्थित्यनुभाव-प्रदेशात्मकतया कर्मपुद्ग- ४१. ततस्तैः कर्मपुद्गलैः सहात्मनो बह्नययःपिण्डलानां जीवेन सव्यापारतः स्वीकरणम् । (सूत्रकृ. सू. वदन्योऽन्यानुगमलक्षणः सम्बन्धो बन्धः। (षडशी. शी. वृ. २, ५, १५, पृ. १२७) । २४. कम्माणं मलय. वृ. २, पृ. १२२; पंचसं. मलय. वृ. १-३, संबंधो बंधो xxx। (गो. क. ४३८)। पृ. ४)। ४२. बन्धो मिथ्यात्वादिहेतुभ्यो जीवस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org