________________
बन्ध]
८०३, जैन-लक्षणावलो
[बन्ध
पोग्गलकम्मेण विविहेण !! (पंचा. का. १४७)। माणून्, लात्यादत्ते गृह्णातीत्यनर्थान्तरम्, स बन्धः । २. जीवो कसायजुनो जोगादो कम्मणो दु जे जोग्गा। योऽसौ तथा स्थित्वा त्वादानविशेषः स बन्ध इत्यु गेण्हइ पोग्गलदव्वे बंधो सो होदि णायव्वो ॥ च्यते । (श्रा. प्र. टी. ८०)। १२. कषायकलुषो (मला. १२-१८३) । ३. सकषायत्वाज्जीवः कर्म- ह्यात्मा कर्मणो योग्यपुद्गलान् । प्रतिक्षणमुपादत्ते स णो योग्यान पुद्गलानादत्ते स बन्धः। (त. सू. ८, बन्धो नैकधः मतः ॥ (ह. पु. ५८-२०२)। २)। ४. प्रात्मकर्मणोरन्योऽन्यप्रदेशानुप्रवेशात्मको १३. जीव-कम्माणं मिच्छत्तासंजम-कषाय-जोगेहि बन्धः । (स. सि. १-४); Xxx अतो मिथ्या- एयत्तपरिणामो बंधो। उत्तं च-बंधेण य संजोगो दर्शनाद्यावेशादाीकृतस्यात्मनः सर्वतो योगविशेषात् पोग्गलदव्वेण होइ जीवस्स । बंधो पुण विण्णेयो x तेषां सूक्ष्मैकक्षेत्रावगाहिनामनन्तानन्तप्रदेशानां पुद्ग- XX॥ (धव. पु. ८, पृ. २-३); बंधो णाम लानां कर्मभावयोग्यानामविभागेनोपश्लेषो बन्ध दुभावपरिहारेण एयत्तावत्ती। (धव. पु. १३, पृ. इत्याख्यायते । (स. सि. ८-२; त. वा. ८, २,८; ७); बन्धनं बन्धः, बध्यतेऽनेनास्मिन्निति वा बन्धः । मला. व. १२-१८३) । ५. कम्मयदव्वहि समं (धव. पु. १३, पृ. ३४७); जीव-कम्माणं समवाओ
जो उ जीवस्स। सो बंधो ‘नायवो बंधो णाम । (धव. पु. १३, पृ. ३५२); बंधो xxx ॥ (प्राचारा. नि. २६०, पृ. २६६)। बंधणं, तेण बंधो सिद्धो। बध्नातीति बन्धनः, तदो ६. बध्यतेऽनेन बन्धनमात्रं वा बन्धः। बध्यते येन बंधगाणं गहणं । बध्यते इति कर्मसाधने समाश्रीयअस्वतंत्रीक्रियते येन, अस्वतंत्रीकरणमात्र वा बन्धः । माणे बंधणिज्जस्स गहणं । बध्यते अनेनेति करण(त. वा. १,४, १०); प्रात्मकर्मणोरन्योऽन्यप्रदे- साधने शब्दनिष्पत्तौ सत्यां बन्धविधानोपलब्धिः । शानुप्रवेशलक्षणो बन्धः। मिथ्यादर्शमादिप्रत्ययोप- तेण बंधणस्स चउव्विहा चेव कम्मविभासा होदि । नीतानां कर्मप्रदेशानात्मप्रदेशानां च परस्परानुप्रवेश- दव्वस्स दव्वेण दव्व-भावाणं वा जो संजोगो समलक्षणो बन्धः । (त. वा. १, ४, १७); अतस्तदु- वानो वा सो बंधो णाम । (धव. पु. १४, पृ.१.२)। पश्लेशो बन्धः । (त. वा. ८, २, ८)। ७. चेतनस्य १४. कम्मइयवग्गणादो प्रावरियसव्वलोगादो मिच्छहीनस्थानप्रापणं बन्धः । (प्रमाणसं. स्वो, ७.६६)। तासंजम-कसाय-जोगवसेण लोगमेत्तजीवपदेसेसु अक्क८. बन्धः कर्मणो योगः । (त. भा. हरि. व. १.३); मेण प्रागंतुण सबंध[संबद्धा]कम्मक्खंधा अणंताणतपरआश्रवरात्तस्य कर्मणः प्रात्मना संयोगो बन्धः । (त. माणुसमुदयसमागममुप्पण्णा कम्मपज्जाएण परिणयभा. हरि.३.१-४); बन्धनं बन्धः परस्पराश्लेषः। पढमसमए बंधववएस पडिवज्जति। (जयध. १, पृ. (त. भा. हरि. व. ५-२४); बन्धः कर्मवर्गणायो- २६१)। १५. कर्मणो योग्यानां सूक्ष्मकक्षेत्रावगाहिग्यस्कन्धानामात्मप्र देशानां चाग्योऽन्यानुगतिलक्षणः नामनन्तानामादानादात्मनः कषायार्दीकृतस्य प्रतिक्षीरोदकादेरिव सम्पर्को बन्धः । (त. भा. हरि. वृ. प्रदेशं तदुपश्लेषो बन्धः, स एव बन्धों नान्यः संयोग८-१); मात्मप्रदेशानां कर्मपुद्गलानां चान्योऽन्या- मात्र स्वगुणविशेषसमवायो वेति तात्पर्यार्थः । (त. नुगतिलक्षणः क्षीरोदकवद् बन्धः । (त. भा. हरि. व श्लो. ८-२)। १६. बंधो नाम यदाऽऽत्मा रागसिद्ध.व. १०-२); बध्यते येन रज्ज्वादिना स द्वेष-स्नेहलेशावलीढसकलात्मप्रदेशो भवति तदा बन्धः । (त. भा. हरि. व सिद्ध. वृ.१०.६)। ६. तस्य तेष्वेवाकाशदेशेष्ववगाढस्तेष्वेवावस्थितान् कार्मणवि(कर्मणः) बन्धो विशिष्टरचनयात्मनि स्थापनं तेन ग्रहयोग्याननेकरूपान् पुद्गलान् स्कन्धीभूतानाहारववा पात्मनो बन्धः स्वरूपतिरस्कारलक्षण: कर्मबन्धः। दात्मनि परिणामयति सम्बघयतीति स्वात्मा ततस्तान(प्राव. नि. हरि. वृ. ११०८)। १०.xxx ध्यवसायविशेषाज्ज्ञानादीनां गुणानामावरणतया विभबन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्मा तु यः जते हंसः क्षीरोदके यथा, वा यथा आहारकाले परिसम्बन्धो द्वयोरपि ।। (षड़द. स. ५१, पृ. १८०)। णतिविशेषक्रमविशेषादाहर्ता रस-खलतया परिणति११. कषायाः क्रोधादयः, सह कषायैः सकषायः, मानयत्यनाभोगवीर्यसामर्थ्यात् एवमिहाप्यध्यवसायतद्भावः [सकषायत्वम्] तस्मात् सकषायत्वाज्जीवो विशेषात् किञ्चिद् ज्ञानावरणीयतया किञ्चिद् योग्यानुचितान् कर्मणः ज्ञानावरणादेः पुद्गलान् पर- दर्शनाच्छादकत्वेनापरं सुख-दुःखानुभवयोग्यतया परं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org